Occurrences

Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa
Ānandakanda

Mahābhārata
MBh, 3, 18, 8.1 tataḥ sa tūrṇaṃ niṣpatya pradyumnaḥ śatrukarśanaḥ /
MBh, 12, 263, 17.2 niṣpatya patito bhūmau devānāṃ bharatarṣabha //
MBh, 13, 31, 20.1 sa niṣpatya dadau yuddhaṃ tebhyo rājā mahābalaḥ /
Rāmāyaṇa
Rām, Ki, 12, 4.2 niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha //
Rām, Ki, 15, 9.2 niṣpatya ca nirastas te hanyamāno diśo gataḥ //
Rām, Su, 1, 152.1 so 'bhipatyāśu tad vaktraṃ niṣpatya ca mahājavaḥ /
Rām, Yu, 31, 67.2 niṣpatya pratiyudhyasva nṛśaṃsa puruṣādhama //
Rām, Yu, 86, 8.2 niṣpatya sumahāvīryaḥ svād yūthānmeghasaṃnibhāt //
Rām, Utt, 95, 10.2 niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha //
Daśakumāracarita
DKCar, 2, 2, 153.1 tato niṣpatya kvacinmuṣitakaṃ nidhāya samuccalantau nāgarikasaṃpāte mārgapārśvaśāyinaṃ kaṃcin mattavāraṇam uparipuruṣam ākṛṣyādhyārohāva //
Matsyapurāṇa
MPur, 131, 5.1 sutalādapi niṣpatya pātālāddānavālayāt /
Ānandakanda
ĀK, 2, 1, 206.1 niṣpatya tena dehasya capalena mahātmanā /