Occurrences

Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa

Ṛgveda
ṚV, 1, 146, 4.2 siṣāsantaḥ pary apaśyanta sindhum āvir ebhyo abhavat sūryo nṝn //
Mahābhārata
MBh, 3, 105, 19.1 athāpaśyanta te vīrāḥ pṛthivīm avadāritām /
MBh, 3, 105, 24.3 apaśyanta hayaṃ tatra vicarantaṃ mahītale //
MBh, 3, 143, 9.1 na cāpaśyanta te 'nyonyaṃ tamasā hatacakṣuṣaḥ /
MBh, 3, 218, 39.1 abhiṣiktaṃ mahāsenam apaśyanta divaukasaḥ /
MBh, 3, 253, 9.2 bālām apaśyanta tadā rudantīṃ dhātreyikāṃ preṣyavadhūṃ priyāyāḥ //
MBh, 5, 119, 5.2 apaśyanta nirālambaṃ yayātiṃ taṃ paricyutam //
MBh, 5, 179, 19.2 apaśyanta raṇaṃ divyaṃ devāḥ sarṣigaṇāstadā //
MBh, 6, 97, 22.2 nābhimanyum apaśyanta naiva svānna parān raṇe //
MBh, 7, 138, 1.4 nāpaśyanta raṇe yodhāḥ parasparam avasthitāḥ //
MBh, 7, 170, 61.2 bhīmasenam apaśyanta tejasā saṃvṛtaṃ tadā //
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 12, 283, 12.1 tato mohaparītāste nāpaśyanta yathā purā /
MBh, 13, 126, 45.2 netraiḥ padmadalaprakhyair apaśyanta janārdanam //
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
MBh, 14, 87, 6.2 sarvān eva samānītāṃstān apaśyanta te nṛpāḥ //
Liṅgapurāṇa
LiPur, 2, 17, 23.1 nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
Matsyapurāṇa
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
Skandapurāṇa
SkPur, 1, 5.1 paurāṇikamapaśyanta sūtaṃ satyaparāyaṇam /
SkPur, 8, 30.2 apaśyanta tataḥ sarve sūryāyutasamaprabham /
SkPur, 8, 35.1 tamapaśyanta te sarve devā divyena cakṣuṣā /