Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Viṣṇupurāṇa

Aitareya-Āraṇyaka
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
AĀ, 5, 1, 5, 5.0 svar amum iti yo 'sya priyaḥ syān na tu vakṣyantīm iti brūyāt //
Aitareyabrāhmaṇa
AB, 1, 28, 25.0 agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati //
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 29.1 mā no mahāntam uta mā no arbhakaṃ mā no vahantam uta mā no vakṣyataḥ /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 6.1 vakṣyantīved āganīganti karṇaṃ priyaṃ sakhāyaṃ pariṣasvajānā /
Āpastambaśrautasūtra
ĀpŚS, 20, 16, 6.0 vakṣyantīveti jyām abhimṛśati //
Ṛgveda
ṚV, 6, 75, 3.1 vakṣyantīved ā ganīganti karṇam priyaṃ sakhāyam pariṣasvajānā /
Mahābhārata
MBh, 3, 19, 22.2 dhig enam iti vakṣyanti na tu vakṣyanti sādhviti //
MBh, 12, 312, 6.2 sa te vakṣyati mokṣārthaṃ nikhilena viśeṣataḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 87.2 kva me manuṣyakasyaiṣā jihvā putreti vakṣyati //