Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Pañcaviṃśabrāhmaṇa
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Mahābhārata
MBh, 1, 181, 25.12 abhyavarṣaccharaughaistaṃ sa hitvā prādravad raṇam /
MBh, 1, 217, 19.2 abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati //
MBh, 1, 217, 21.2 punar evābhyavarṣat tam ambhaḥ pravisṛjan bahu //
MBh, 2, 27, 27.2 abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam //
MBh, 3, 157, 45.1 sā lohitamahāvṛṣṭir abhyavarṣan mahābalam /
MBh, 3, 231, 3.2 mahatā śaravarṣeṇa so 'bhyavarṣad ariṃdamaḥ //
MBh, 3, 269, 13.2 khagapattraiḥ śarais tīkṣṇair abhyavarṣad gatavyathaḥ //
MBh, 6, 15, 25.1 yad abhyavarṣat kaunteyān sapāñcālān sasṛñjayān /
MBh, 6, 43, 47.2 abhyavarṣat susaṃkruddho megho vṛṣṭyā ivācalam //
MBh, 6, 51, 4.2 drauṇiḥ pāñcāladāyādam abhyavarṣad atheṣubhiḥ //
MBh, 6, 65, 27.2 abhyavarṣaccharaistūrṇaṃ chādayāno divākaram //
MBh, 7, 27, 24.2 abhyavarṣaccharaugheṇa bhagadatto dhanaṃjayam //
MBh, 7, 28, 14.2 abhyavarṣat sagovindaṃ dhanur ādāya bhāsvaram //
MBh, 7, 29, 28.2 abhyavarṣaccharaugheṇa kauravāṇām anīkinīm //
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 78, 24.3 bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau //
MBh, 7, 106, 18.2 abhyavarṣanmahārāja megho vṛṣṭyeva parvatam //
MBh, 7, 106, 21.1 avakragāmibhir bāṇair abhyavarṣanmahāyasaiḥ /
MBh, 7, 131, 64.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 141, 13.3 abhyavarṣaccharaugheṇa meruṃ vṛṣṭyā yathāmbudaḥ //
MBh, 7, 141, 17.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 7, 145, 26.2 abhyavarṣaccharaughaistaṃ dhṛṣṭadyumnaṃ mahābalam //
MBh, 7, 145, 36.2 abhyavarṣaccharaiḥ karṇaṃ tad yuddham abhavat samam //
MBh, 7, 149, 17.2 alaṃbalaṃ cābhyavarṣanmegho merum ivācalam //
MBh, 7, 150, 50.2 abhyavarṣaccharaiḥ karṇaḥ parjanya iva vṛṣṭimān //
MBh, 7, 150, 65.1 rathākṣamātrair iṣubhir abhyavarṣad ghaṭotkacaḥ /
MBh, 8, 67, 8.2 abhyavarṣat punar yatnam akarod rathasarjane /
MBh, 9, 9, 40.2 abhyavarṣaccharaistūrṇaṃ padātiṃ pāṇḍunandanam //
MBh, 9, 10, 18.2 abhyavarṣad adīnātmā kuntīputraṃ yudhiṣṭhiram //
MBh, 9, 10, 30.2 abhyavarṣanmahābhāgaṃ meghā iva mahīdharam //
MBh, 9, 11, 59.2 abhyavarṣad ameyātmā kṣatriyaṃ kṣatriyarṣabhaḥ //
MBh, 9, 16, 2.2 abhyavarṣad ameyātmā kṣatriyān kṣatriyarṣabhaḥ //
MBh, 14, 78, 26.2 ityevam uktvā nārācair abhyavarṣad amitrahā //
Rāmāyaṇa
Rām, Ār, 22, 1.2 abhyavarṣan mahāmeghas tumulo gardabhāruṇaḥ //
Rām, Ār, 49, 5.2 abhyavarṣan mahāghorair gṛdhrarājaṃ mahābalaḥ //
Rām, Yu, 47, 74.2 abhyavarṣat sughoreṇa śaravarṣeṇa pāvakim //
Rām, Yu, 88, 55.2 abhyavarṣat tadā rāmaṃ dhārābhir iva toyadaḥ //
Rām, Yu, 90, 22.2 abhyavarṣat tadā rāmaṃ ghorābhiḥ śaravṛṣṭibhiḥ //