Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi

Carakasaṃhitā
Ca, Cik., 4, 86.1 viśeṣato viṭpathasampravṛtte payo mataṃ mocarasena siddham /
Mahābhārata
MBh, 1, 2, 233.49 sampravṛtto 'śvamedhaśca yatra śakreṇa dharṣitaḥ /
MBh, 1, 192, 7.127 utkṛṣṭabherīninade sampravṛtte mahārave /
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 132, 2.2 vetsyāmi vāṇīm iti sampravṛttāṃ sarasvatīṃ śvetaketur babhāṣe //
MBh, 3, 178, 39.2 ajñānāt sampravṛttasya bhagavan kṣantum arhasi //
MBh, 3, 213, 27.1 amāvāsyāṃ sampravṛttaṃ muhūrtaṃ raudram eva ca /
MBh, 4, 47, 13.1 sampravṛtte tu saṃgrāme bhāvābhāvau jayājayau /
MBh, 5, 17, 10.2 adharme sampravṛttastvaṃ dharmaṃ na pratipadyase /
MBh, 5, 47, 25.1 mahābhaye sampravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram /
MBh, 6, BhaGī 14, 22.3 na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati //
MBh, 7, 64, 31.1 sa saṃprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ /
MBh, 8, 45, 60.1 yaḥ saṃprahāre niśi sampravṛtte droṇena viddho 'tibhṛśaṃ tarasvī /
MBh, 9, 33, 1.2 tasmin yuddhe mahārāja sampravṛtte sudāruṇe /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 12, 4, 5.1 tataḥ svayaṃvare tasmin sampravṛtte mahotsave /
MBh, 12, 62, 6.1 ṣaṭkarmasampravṛttasya āśrameṣu caturṣvapi /
MBh, 12, 199, 27.2 anenaiva vidhinā sampravṛtto guṇādāne brahmaśarīram eti //
MBh, 12, 207, 11.2 sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ //
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 13, 91, 3.2 yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam /
Rāmāyaṇa
Rām, Ay, 111, 9.1 sampravṛttā niśā sīte nakṣatrasamalaṃkṛtā /
Rām, Yu, 34, 2.2 sampravṛttaṃ niśāyuddhaṃ tadā vāraṇarakṣasām //
Liṅgapurāṇa
LiPur, 1, 61, 13.1 kalpādau sampravṛttāni nirmitāni svayaṃbhuvā /
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
Matsyapurāṇa
MPur, 62, 3.1 kathāsu sampravṛttāsu dharmyāsu lalitāsu ca /
MPur, 140, 40.2 mayam asuravīrasampravṛttaṃ vividhuḥ śastravarairhatārayaḥ //
Nāradasmṛti
NāSmṛ, 2, 15/16, 9.1 pāruṣyadoṣāvṛtayor yugapat sampravṛttayoḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.2 tataḥ kalau sampravṛtte sammohāya suradviṣām //
Rasaratnasamuccaya
RRS, 1, 61.2 sampravṛtte ca sambhoge trilokīkṣobhakāriṇi //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
Rasendracūḍāmaṇi
RCūM, 15, 4.2 sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //