Occurrences

Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Nibandhasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Āyurvedadīpikā

Mahābhārata
MBh, 3, 111, 19.2 svādhyāyavān vṛttasamādhiyukto vibhāṇḍakaḥ kāśyapaḥ prādurāsīt //
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 144, 3.2 vṛttābhyām anurūpābhyām ūrū samavalambata //
MBh, 3, 180, 20.2 apetadharmavyavahāravṛttaṃ saheta tat pāṇḍava kastvad anyaḥ //
MBh, 3, 186, 11.1 etat pratyakṣataḥ sarvaṃ pūrvavṛttaṃ dvijottama /
MBh, 3, 188, 4.2 mune bhārgava yad vṛttaṃ yugādau prabhavāpyayau //
MBh, 3, 200, 39.1 pāpaṃ kurvan pāpavṛttaḥ pāpasyāntaṃ na gacchati /
MBh, 3, 225, 9.1 kathaṃ nu satyaḥ śucir āryavṛtto jyeṣṭhaḥ sutānāṃ mama dharmarājaḥ /
MBh, 3, 275, 7.2 pratīccha devīṃ sadvṛttāṃ mahātmañjānakīm iti //
MBh, 3, 275, 29.3 sādho sadvṛttamārgasthe śṛṇu cedaṃ vaco mama //
MBh, 7, 120, 85.1 rājyaprepsuḥ savyasācī kurūṇāṃ smaran kleśān dvādaśavarṣavṛttān /
MBh, 7, 122, 37.2 hanta te varṇayiṣyāmi yathāvṛttaṃ mahāraṇe /
MBh, 7, 122, 88.2 evam eṣa kṣayo vṛtto rājan durmantrite tava //
Manusmṛti
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
ManuS, 9, 240.2 śrutavṛttopapanne vā brāhmaṇe pratipādayet //
ManuS, 9, 249.1 rakṣaṇād āryavṛttānāṃ kaṇṭakānāṃ ca śodhanāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 14.2 svasthavṛtte tu pūrvāhṇe śaratkālavasantayoḥ //
Matsyapurāṇa
MPur, 129, 22.2 sarvāmaratvaṃ naivāsti asadvṛttasya dānava //
MPur, 135, 2.2 yatra yajño balervṛtto baliryatra ca saṃyataḥ //
MPur, 135, 4.1 devānāṃ yatra vṛttāni kanyādānāni yāni ca /
MPur, 135, 7.1 idaṃ vṛttamidaṃ khyātaṃ vahnivadbhṛśatāpanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 4.1, 2.0 svasthavṛttavaiṣamyamupalakṣayati parābhidrohalakṣaṇaḥ varṣaśatam auṣadhasamūhair katamatsūtramidaṃ uttaratantrasyādau maṅgalārthaḥ 'pyarthaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 41.3, 12.0 indravajrā vṛttam //
Skandapurāṇa
SkPur, 13, 134.3 vṛtte udvāhakāle tu praṇanāma vṛṣadhvajam //
SkPur, 13, 135.2 udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit //
SkPur, 14, 1.2 atha vṛtte vivāhe tu bhavasyāmitatejasaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3.4, 6.0 anena hītyādinā purāvṛttakathanena rasāyanāni vakṣyamāṇāni pravṛttyarthaṃ stauti //