Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Laṅkāvatārasūtra
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa

Lalitavistara
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 13, 144.2 bhūyasyā mātrayā ābhirdaśadigbuddhādhiṣṭhānatūryasaṃgītiviniḥsṛtābhirgāthābhiḥ saṃcoditaḥ sa tasyāṃ velāyāṃ pūrveṣāṃ ca bodhisattvānāṃ caramabhavopagatānām antaḥpuraparipācitāni catvāri dharmamukhānyāmukhīkaroti sma /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
Mahābhārata
MBh, 1, 45, 19.3 evaṃ saṃcoditā rājñā mantriṇaste narādhipam /
MBh, 1, 71, 40.2 saṃcodito devayānyā maharṣiḥ punar āhvayat /
MBh, 2, 4, 33.2 saṃcoditāstumburuṇā gandharvāḥ sahitā jaguḥ //
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 8, 54, 2.1 saṃcodito bhīmasenena caivaṃ sa sārathiḥ putrabalaṃ tvadīyam /
MBh, 8, 65, 22.1 saṃcodito bhīmajanārdanābhyāṃ smṛtvā tadātmānam avekṣya sattvam /
MBh, 12, 62, 10.1 kālasaṃcoditaḥ kālaḥ kālaparyāyaniścitaḥ /
MBh, 12, 215, 13.1 iti saṃcoditastena dhīro niścitaniścayaḥ /
MBh, 12, 267, 33.2 kālasaṃcoditaḥ kṣetrī viśīrṇād vā gṛhād gṛham //
MBh, 12, 270, 17.1 kālasaṃcoditā jīvā majjanti narake 'vaśāḥ /
MBh, 14, 17, 5.2 evaṃ saṃcoditaḥ siddhaḥ praśnāṃstān pratyabhāṣata /
Rāmāyaṇa
Rām, Bā, 13, 10.2 iti saṃcoditās tatra tathā cakrur anekaśaḥ //
Rām, Bā, 19, 18.2 tena saṃcoditau tau tu rākṣasau sumahābalau /
Rām, Ay, 36, 5.1 kaikeyyā kliśyamānena rājñā saṃcodito vanam /
Rām, Ay, 64, 12.2 dūtaiḥ saṃcodito vākyaṃ mātāmaham uvāca ha //
Rām, Ki, 44, 8.1 evaṃ saṃcoditāḥ sarve rājñā vānarayūthapāḥ /
Rām, Utt, 50, 1.1 tathā saṃcoditaḥ sūto lakṣmaṇena mahātmanā /
Kūrmapurāṇa
KūPur, 1, 15, 55.1 tataḥ saṃcodito daityo hiraṇyākṣastadānujaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.1 samanantaraprativibuddhe parāvṛttāśraye svacittadṛśyamātrādhigame'vikalpapracārasthitasya laṅkādhipateḥ pūrvakuśalamūlasaṃcoditasya sarvaśāstravidagdhabuddher yathātathyadarśanasya aparapraṇeyasya svabuddhivicālanakuśalasya tarkadṛṣṭivyapetadarśanasya aparapraṇeyasya mahāyogayogino mahāviśvarūpadhāriṇaḥ upāyakauśalyagatiṃgatasya sarvabhūmyuttarottarasvalakṣaṇādhigamanakuśalasya cittamagomanovijñānasvabhāvavivekaratasya trisaṃtativyavacchinnadarśanasya sarvakāraṇatīrthyavyapetabuddheḥ tathā gatagarbhabuddhabhūmyadhyātmasamāpannasya sthitabuddhabuddher gaganādadhyātmavedyaśabdam aśrauṣīt sādhu sādhu laṅkādhipate sādhu khalu punastvaṃ laṅkādhipate /
Tantrākhyāyikā
TAkhy, 1, 49.1 atha tasya bhāryā puṃścalī dūtikāsaṃcoditā śarīrasaṃskāraṃ kṛtvā paricitasakāśaṃ gantum ārabdhā //
Viṣṇupurāṇa
ViPur, 5, 10, 19.2 tena saṃcoditā meghā varṣantyambumayaṃ rasam //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 3.2 kutaḥ saṃcoditaḥ kṛṣṇaḥ kṛtavān saṃhitāṃ muniḥ //
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 10, 3.2 evaṃ saṃcoditas tena kṣattrā kauṣāravir muniḥ /