Occurrences

Vārāhaśrautasūtra
Mahābhārata
Saundarānanda
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Āryāsaptaśatī
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 21.6 sa tvaṃ saniṃ suvimucā vimuñca dhehy asmāsu draviṇaṃ jātavedaḥ /
Mahābhārata
MBh, 1, 113, 12.5 durbrāhmaṇa vimuñca tvaṃ mātaraṃ me pativratām /
MBh, 1, 113, 12.10 apradānena te brahman mātṛbhūtāṃ vimuñca me /
MBh, 1, 113, 12.11 evam uktvā tu yācantaṃ vimuñceti muhur muhuḥ /
MBh, 1, 113, 12.17 prajāraṇīm imāṃ patnīṃ vimuñca tvaṃ mahātapaḥ /
MBh, 1, 123, 49.3 saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca //
MBh, 1, 158, 32.2 trāhi tvaṃ māṃ mahārāja patiṃ cemaṃ vimuñca me /
MBh, 1, 171, 18.2 tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama //
MBh, 5, 39, 68.2 dhṛtarāṣṭraṃ vimuñcecchāṃ na kathaṃcinna jīvyate //
MBh, 7, 77, 5.1 atra krodhaviṣaṃ pārtha vimuñca cirasaṃbhṛtam /
Saundarānanda
SaundĀ, 4, 37.2 evaṃ kariṣyāmi vimuñca caṇḍi yāvad gururdūragato na me saḥ //
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
Amaruśataka
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
Bodhicaryāvatāra
BoCA, 4, 47.2 māyaiveyamato vimuñca hṛdayatrāsaṃ bhajasvodyamaṃ prajñārthaṃ kimakāṇḍa eva narakeṣvātmānam ābādhase //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 121.1 abravīc ca vimuñcainaṃ kirāṭam apaṭuṃ viṭam /
Kūrmapurāṇa
KūPur, 2, 31, 94.2 prārthayāmāsa deveśo vimuñceti triśūlinam //
Matsyapurāṇa
MPur, 152, 32.1 kumārivadhyo'si raṇaṃ vimuñca śumbhāsura svalpatarairahobhiḥ /
Viṣṇupurāṇa
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 8, 5.2 matveti helayā kiṃcit mā gṛhāṇa vimuñca mā //
Aṣṭāvakragīta, 9, 9.1 vāsanā eva saṃsāra iti sarvā vimuñca tāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 3.1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyam arpitā /
BhāgPur, 3, 20, 28.2 vimuñcātmatanuṃ ghorām ity ukto vimumoca ha //
Bhāratamañjarī
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
Gītagovinda
GītGov, 10, 20.2 sumukhi vimukhībhāvam tāvat vimuñca na muñca mām svayam atiśayasnigdhaḥ mugdhe priyaḥ aham upasthitaḥ //
Kathāsaritsāgara
KSS, 2, 2, 137.1 śramaṃ tāvadvimuñceti tatroktaḥ puruṣaiśca taiḥ /
Āryāsaptaśatī
Āsapt, 2, 201.1 guṇabaddhacaraṇa iti mā līlāvihagaṃ vimuñca sakhi mugdhe /
Kokilasaṃdeśa
KokSam, 1, 38.1 tāścenmānagrathitahṛdayāḥ saṃnatān nādriyeran kāntāḥ kāntān parabhṛta kuhūkāramekaṃ vimuñca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 6.2 tadvimuñca mahāsattva yatpūrvaṃ saṃhṛtaṃ tvayā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 17.2 sanvan saniṃ suvimucā vimuñca dhehyasmabhyaṃ draviṇam jātavedaḥ /