Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 18, 3, 1.1 iyaṃ nārī patilokaṃ vṛṇānā ni padyata upa tvā martya pretam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 5.1 na haivāsmāt padyate yaṃ kāmayeta nāyaṃ macchidyeteti //
BhārGS, 2, 27, 7.1 na haivāsmāt padyate //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.4 saṃ hāsmai padyate yaṃ kāmaṃ kāmayate ya evaṃ veda //
Gopathabrāhmaṇa
GB, 1, 3, 7, 12.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād idaṃ śiśnam uccaśa eti nīcī padyate //
GB, 1, 3, 9, 21.0 yad uttame 'nuyāje sakṛd apāniti tasmād idaṃ śiśnam uccaśa eti nīcī padyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
Ṛgveda
ṚV, 4, 13, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 4, 14, 5.1 anāyato anibaddhaḥ kathāyaṃ nyaṅṅ uttāno 'va padyate na /
ṚV, 6, 54, 3.1 pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate /
ṚV, 10, 146, 5.2 svādoḥ phalasya jagdhvāya yathākāmaṃ ni padyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 1.1 yā tiraścī ni padyate 'haṃ vidharaṇīti /