Occurrences

Carakasaṃhitā
Mahābhārata
Tantrākhyāyikā
Śatakatraya
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Mahābhārata
MBh, 3, 272, 12.1 rāvaṇistu yadā nainaṃ viśeṣayati sāyakaiḥ /
MBh, 7, 117, 56.2 viśeṣayati vārṣṇeyaṃ sātyakiṃ satyavikramam //
MBh, 7, 150, 30.3 ghaṭotkacaṃ yadā karṇo viśeṣayati no nṛpa //
MBh, 14, 5, 14.2 yatamāno 'pi yaṃ śakro na viśeṣayati sma ha //
Tantrākhyāyikā
TAkhy, 2, 277.1 tat ko viśeṣayati kena kṛto viśiṣṭaḥ ko vā dhanaiḥ saha vijāyati ko daridraḥ /
Śatakatraya
ŚTr, 2, 67.2 hṛdayam api vighaṭṭitaṃ cet saṅgī virahaṃ viśeṣayati //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //