Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Viṣṇupurāṇa
Skandapurāṇa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 1, 7, 5.1 paśyāma te vīryaṃ jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ /
Mahābhārata
MBh, 1, 33, 8.1 api mantrayamāṇā hi hetuṃ paśyāma mokṣaṇe /
MBh, 5, 141, 45.2 api tvā kṛṣṇa paśyāma jīvanto 'smānmahāraṇāt /
MBh, 6, 96, 16.1 maṇḍalīkṛtam evāsya dhanuḥ paśyāma māriṣa /
Rāmāyaṇa
Rām, Ay, 15, 7.2 yathā paśyāma niryāntaṃ rāmaṃ rājye pratiṣṭhitam //
Rām, Ki, 57, 29.3 ā yojanaśatāt sāgrād vayaṃ paśyāma nityaśaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 21, 122.1 brūhi sundari paśyāma kuṭumbasyāsya kaḥ prabhuḥ /
Divyāvadāna
Divyāv, 13, 386.1 kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti //
Viṣṇupurāṇa
ViPur, 1, 11, 34.2 na caiveṣṭaviyogādi tava paśyāma bālaka //
Skandapurāṇa
SkPur, 4, 26.2 khinnā vivadamānāśca na ca paśyāma yatparam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 24.2 paśyāma vayaṃ bhagavan etaṃ tathāgatavigrahaṃ bhagavato 'nubhāvena //