Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Matsyapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 26, 17.2 agamyaṃ manasāpyanyaistasyācakhyau sa kaśyapaḥ //
MBh, 1, 38, 16.2 ācakhyau pariviśrānto rājñe sarvam aśeṣataḥ /
MBh, 1, 46, 12.3 ācakhyau sa ca viśrānto rājñaḥ sarvam aśeṣataḥ /
MBh, 1, 71, 31.15 hato 'ham iti cācakhyau pṛṣṭo brāhmaṇakanyayā /
MBh, 1, 121, 16.11 ācakhyāvātmano nāma janma cāṅgirasaḥ kule /
MBh, 1, 155, 31.2 ācakhyau karma vaitānaṃ tadā putraphalāya vai /
MBh, 1, 187, 14.2 sa tasmai sarvam ācakhyāvānupūrvyeṇa pāṇḍavaḥ //
MBh, 1, 188, 22.2 ācakhyau tad yathā dharmo bahūnām ekapatnitā /
MBh, 1, 192, 21.1 athāsya paścād vidura ācakhyau pāṇḍavān vṛtān /
MBh, 1, 212, 15.2 ācakhyau ceṣṭitaṃ jiṣṇoḥ sabhāpālaḥ sahānugaḥ //
MBh, 2, 26, 15.1 tasya bhīmastadācakhyau dharmarājacikīrṣitam /
MBh, 3, 115, 2.1 lomaśaścāsya tān sarvān ācakhyau tatra tāpasān /
MBh, 3, 121, 16.1 tato 'sya sarvāṇyācakhyau lomaśo bhagavān ṛṣiḥ /
MBh, 3, 190, 48.1 sa evam ukto rājabhayabhīto vāmadevaśāpabhītaśca sann ācakhyau rājñe /
MBh, 3, 261, 51.1 tasya tat sarvam ācakhyau bhaginī rāmavikramam /
MBh, 3, 263, 14.1 tasya tat sarvam ācakhyau sītāyā lakṣmaṇo vacaḥ /
MBh, 4, 1, 3.9 gatvāśramaṃ brāhmaṇebhya ācakhyau sarvam eva tat //
MBh, 5, 83, 17.2 ācakhyau dhṛtarāṣṭrāya rājā duryodhanastadā //
MBh, 5, 102, 22.2 tatastat sarvam ācakhyau nārado mātaliṃ prati //
MBh, 5, 117, 2.2 caturbhāgāvaśiṣṭaṃ tad ācakhyau kāryam asya hi //
MBh, 5, 130, 1.3 ācakhyau tat samāsena yad vṛttaṃ kurusaṃsadi //
MBh, 5, 173, 10.1 ācakhyau ca yathā vṛttaṃ sarvam ātmani bhārata /
MBh, 5, 193, 9.3 yathāvṛttaṃ tu tat sarvam ācakhyau drupadasya ca //
MBh, 7, 112, 32.2 ācakhyāviva tad yuddhaṃ vijayaṃ cātmano mahat //
MBh, 7, 125, 9.1 tatastat sarvam ācakhyau kurūṇāṃ vaiśasaṃ mahat /
MBh, 8, 1, 17.2 ācakhyau dhṛtarāṣṭrāya yad vṛttaṃ kurujāṅgale //
MBh, 10, 5, 31.2 tābhyāṃ tathyaṃ tadācakhyau yad asyātmacikīrṣitam //
MBh, 10, 8, 140.2 ācakhyau karma tat sarvaṃ hṛṣṭaḥ saṃharṣayan vibho //
MBh, 12, 125, 24.2 ācakhyau tad yathānyāyaṃ paricaryāṃ ca bhārata //
MBh, 13, 4, 22.1 mātre tat sarvam ācakhyau sā kanyā rājasattamam /
MBh, 13, 4, 29.2 yad ṛcīkena kathitaṃ taccācakhyau carudvayam //
MBh, 15, 25, 13.1 tasmai sarvaṃ vidhiṃ rājan rājācakhyau mahāmatiḥ /
MBh, 15, 32, 4.1 tān ācakhyau tadā sūtaḥ sarvānnāmābhināmataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 62.2 śiṣyagaṇasya punarvasurācakhyau kārtsnyatastattvam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 18.2 puraḥ purohitādīnām ācakhyau svapnam ādṛtaḥ //
Harivaṃśa
HV, 19, 7.1 sa tatkāraṇam ācakhyau na ca sā śraddadhāti tat /
Matsyapurāṇa
MPur, 25, 37.2 hato'hamiti cācakhyau rākṣasair dhiṣaṇātmajaḥ //
MPur, 27, 27.1 ācakhyau ca mahābhāgā devayānī vane hatā /
MPur, 156, 3.1 sā cāsyai sarvamācakhyau śaṃkarātkopakāraṇam /
Kathāsaritsāgara
KSS, 1, 8, 30.2 jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā //