Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Pañcārthabhāṣya
Garuḍapurāṇa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ

Atharvaveda (Śaunaka)
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
AVŚ, 6, 135, 2.1 yat pibāmi saṃ pibāmi samudra iva saṃpibaḥ /
Ṛgveda
ṚV, 10, 86, 19.2 pibāmi pākasutvano 'bhi dhīram acākaśaṃ viśvasmād indra uttaraḥ //
Mahābhārata
MBh, 1, 3, 48.2 bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti //
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 187, 12.2 pibāmy apaḥ samāviddhās tāś caiva visṛjāmyaham //
MBh, 8, 61, 11.2 eṣa te rudhiraṃ kaṇṭhāt pibāmi puruṣādhama /
MBh, 12, 326, 56.2 pibāmi suhutaṃ havyaṃ kavyaṃ ca śraddhayānvitam //
Rāmāyaṇa
Rām, Ār, 43, 34.1 pibāmi vā viṣaṃ tīkṣṇaṃ pravekṣyāmi hutāśanam /
Divyāvadāna
Divyāv, 18, 389.1 sa ca sumatistasyāmeva rātrau daśa svapnānadrākṣīt mahāsamudraṃ pibāmi vaihāyasena gacchāmi imau candrādityau evaṃ maharddhikau evaṃ mahānubhāvau pāṇinā āmārṣṭi parimārṣṭi rājño rathe yojayāmi ṛṣīn śvetān hastinaḥ haṃsān siṃhān mahāśailaṃ parvatāniti //
Harivaṃśa
HV, 23, 78.1 eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 13, 4.2 adya te rudhiraṃ tīvraṃ pibāmi puruṣādhama /
Garuḍapurāṇa
GarPur, 1, 133, 2.2 pibāmi śokasaṃtapto māmaśokaṃ sadā kuru //
Caurapañcaśikā
CauP, 1, 3.2 saṃpīḍya bāhuyugalena pibāmi vaktram unmattavan madhukaraḥ kamalaṃ yatheṣṭam //
CauP, 1, 41.2 vaktraṃ sudhāmayam ahaṃ yadi tat prapadye cumban pibāmy avirataṃ vyadhate mano me //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /