Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
Gopathabrāhmaṇa
GB, 2, 2, 10, 9.0 taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 59, 3.1 taṃ hovāca kiṃ vidvān no dālbhyānāmantrya madhuparkam pibasīti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
ĀśvGS, 1, 13, 3.0 kiṃ pibasi kiṃ pibasīti pṛṣṭā puṃsavanaṃ puṃsavanam iti triḥ pratijānīyāt //
Ṛgveda
ṚV, 6, 41, 2.1 yā te kākut sukṛtā yā variṣṭhā yayā śaśvat pibasi madhva ūrmim /
ṚV, 10, 28, 3.1 adriṇā te mandina indra tūyān sunvanti somān pibasi tvam eṣām /
Mahābhārata
MBh, 1, 3, 47.4 payo na pibasi /
MBh, 1, 21, 16.2 abhiṣṭutaḥ pibasi ca somam adhvare vaṣaṭkṛtānyapi ca havīṃṣi bhūtaye //
MBh, 14, 28, 19.2 bhūmer gandhaguṇān bhuṅkṣe pibasyāpomayān rasān /
Rāmāyaṇa
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Kathāsaritsāgara
KSS, 4, 3, 36.1 bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ /