Occurrences

Gopathabrāhmaṇa
Mahābhārata
Bhāgavatapurāṇa
Bhāratamañjarī

Gopathabrāhmaṇa
GB, 2, 5, 1, 21.0 etāni ha vā indraṃ rātryās tamaso mṛtyor abhipatyāvārayan //
GB, 2, 5, 9, 15.0 tā atiriktokthe vāravantīyenāvārayan //
Mahābhārata
MBh, 6, 74, 26.1 draupadeyā raṇe kruddhā duryodhanam avārayan /
MBh, 6, 98, 24.2 mahatā rathavaṃśena pārthasyāvārayan diśaḥ //
MBh, 6, 98, 26.2 śaraughair vividhaistūrṇaṃ mādrīputrāvavārayan //
MBh, 7, 9, 47.2 yad droṇam ādravan saṃkhye ke vīrāstān avārayan //
MBh, 7, 9, 49.2 dhṛṣṭadyumnātmajā vīrāḥ ke tān droṇād avārayan //
MBh, 7, 9, 59.2 śaikhaṇḍinaṃ kṣatradevaṃ ke taṃ droṇād avārayan //
MBh, 7, 31, 37.2 vindānuvindāv avantyau śalyaścainān avārayan //
MBh, 7, 66, 36.2 kāmbojaśca śrutāyuśca dhanaṃjayam avārayan //
MBh, 7, 66, 41.2 maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan //
MBh, 7, 100, 1.3 ye tathā sātyakiṃ yāntaṃ naivāghnannāpyavārayan //
MBh, 7, 134, 20.1 tatastu śaravarṣeṇa pārthivāstam avārayan /
MBh, 8, 32, 24.1 ke ca pravīrāḥ pārthānāṃ yudhi karṇam avārayan /
MBh, 8, 32, 45.2 tvadīyāś cāpare rājan vīrā vīrān avārayan //
MBh, 8, 33, 22.3 ete ca tvaritā vīrā vasuṣeṇam avārayan //
MBh, 9, 18, 44.2 nigrahītuṃ pracakrur hi yodhāṃścānyān avārayan //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 40.2 lokānnāvārayañchaktā api taddoṣadarśinaḥ //
Bhāratamañjarī
BhāMañj, 7, 20.2 avārayansusaṃrabdhāndroṇikarṇakṛpādayaḥ //
BhāMañj, 7, 728.2 tasmādavārayanghorāllokasaṃhāravaiśasāt //