Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 33, 3.0 yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibac chacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmīti //
AB, 8, 20, 4.0 tām pibed yad atra śiṣṭaṃ rasinaḥ sutasya yad indro apibacchacībhiḥ idaṃ tad asya manasā śivena somaṃ rājānam iha bhakṣayāmi abhi tvā vṛṣabhā sute sutaṃ sṛjāmi pītaye tṛmpa vyaśnuhī madam iti //
Atharvaveda (Paippalāda)
AVP, 12, 12, 3.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣv apibat sutasya /
AVP, 12, 15, 2.1 yaḥ śambaraṃ paryacarac chacībhir yo vākṛkasya nāpibat sutam /
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 7.1 vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya /
Gopathabrāhmaṇa
GB, 2, 5, 6, 3.0 tasyendro yajñaveśasaṃ kṛtvā prāsahā somam apibat //
Jaiminīyabrāhmaṇa
JB, 1, 228, 18.0 ātmanānyatarasyāpiban mahimnānyatarasya //
JB, 1, 228, 19.0 ātmanā kutsasyāpiban mahimnā luśasya //
Kāṭhakasaṃhitā
KS, 11, 1, 25.0 indro vai tvaṣṭus somam anupahūto 'pibat //
KS, 12, 10, 2.0 sa somam ekena śīrṣṇāpibat //
KS, 12, 10, 4.0 surām ekenāpibat //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 13, 41.0 indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ //
MS, 2, 3, 8, 21.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
MS, 2, 4, 1, 2.0 sa somam ekena śīrṣṇāpibat //
MS, 3, 11, 7, 10.1 yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ /
Taittirīyasaṃhitā
TS, 2, 5, 2, 1.5 sa yajñaveśasaṃ kṛtvā prāsahā somam apibat /
TS, 6, 5, 11, 23.0 indras tvaṣṭuḥ somam abhīṣahāpibat //
Ṛgveda
ṚV, 1, 32, 3.1 vṛṣāyamāṇo 'vṛṇīta somaṃ trikadrukeṣv apibat sutasya /
ṚV, 2, 15, 1.2 trikadrukeṣv apibat sutasyāsya made ahim indro jaghāna //
ṚV, 2, 22, 1.1 trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmas tṛpat somam apibad viṣṇunā sutaṃ yathāvaśat /
ṚV, 3, 48, 4.2 tvaṣṭāram indro januṣābhibhūyāmuṣyā somam apibac camūṣu //
ṚV, 4, 18, 3.2 tvaṣṭur gṛhe apibat somam indraḥ śatadhanyaṃ camvoḥ sutasya //
ṚV, 8, 45, 26.1 apibat kadruvaḥ sutam indraḥ sahasrabāhve /
ṚV, 8, 52, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣitāpibat /
ṚV, 8, 77, 4.1 ekayā pratidhāpibat sākaṃ sarāṃsi triṃśatam /
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
ṚV, 10, 136, 7.2 keśī viṣasya pātreṇa yad rudreṇāpibat saha //
Ṛgvedakhilāni
ṚVKh, 3, 4, 3.1 ya ukthā kevalā dadhe yaḥ somaṃ dhṛṣatāpibat /
Mahābhārata
MBh, 1, 16, 15.18 apibat tad viṣaṃ rudraḥ kālānalasamaprabham /
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 71, 33.4 apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ /
MBh, 1, 119, 38.28 evam aṣṭau sa kuṇḍāni hyapibat pāṇḍunandanaḥ /
MBh, 1, 119, 43.93 evam aṣṭau tu kuṇḍāni so 'pibat pāṇḍunandanaḥ /
MBh, 1, 151, 1.21 tato 'pibad dadhighaṭān subahūn droṇasaṃmitān /
MBh, 1, 165, 44.3 apibacca sutaṃ somam indreṇa saha kauśikaḥ /
MBh, 3, 85, 12.2 kanyakubje 'pibat somam indreṇa saha kauśikaḥ /
MBh, 3, 103, 3.2 samudram apibat kruddhaḥ sarvalokasya paśyataḥ //
MBh, 3, 110, 14.2 apsūpaspṛśato rājan mṛgī taccāpibat tadā //
MBh, 3, 121, 20.2 sākṣād yatrāpibat somam aśvibhyāṃ saha kauśikaḥ //
MBh, 3, 197, 13.1 na karmaṇā na manasā nātyaśnān nāpi cāpibat /
MBh, 3, 296, 13.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 3, 296, 19.2 apibacchītalaṃ toyaṃ pītvā ca nipapāta ha //
MBh, 5, 9, 5.1 vedān ekena so 'dhīte surām ekena cāpibat /
MBh, 8, 61, 6.2 utkṛtya vakṣaḥ patitasya bhūmāv athāpibacchoṇitam asya koṣṇam /
MBh, 9, 43, 12.2 prasnutānāṃ payaḥ ṣaḍbhir vadanair apibat tadā //
MBh, 11, 18, 28.2 duḥśāsanasya yat kruddho 'pibacchoṇitam āhave //
MBh, 13, 138, 3.2 apibat tejasā hy āpaḥ svayam evāṅgirāḥ purā //
MBh, 13, 139, 22.2 apibat tejasā vāri viṣṭabhya sumahātapāḥ //
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
MBh, 16, 4, 15.2 apibad yuyudhānaśca gado babhrustathaiva ca //
Rāmāyaṇa
Rām, Yu, 48, 54.1 ādad bubhukṣito māṃsaṃ śoṇitaṃ tṛṣito 'pibat /
Liṅgapurāṇa
LiPur, 1, 107, 4.2 īrṣyayā mātulasuto hy apibat kṣīram uttamam //
LiPur, 2, 51, 11.1 prasahya somamapibatsagaṇaiśca śacīpatiḥ /
Matsyapurāṇa
MPur, 136, 64.2 suragururapibatpayo'mṛtaṃ tadraviriva saṃcitaśārvaraṃ tamo'ndham //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
Viṣṇupurāṇa
ViPur, 4, 7, 4.1 yo 'sau yajñavāṭam akhilaṃ gaṅgāmbhasā plāvitam avalokya krodhasaṃraktalocano bhagavantaṃ yajñapuruṣam ātmani parameṇa samādhinā samāropyākhilam eva gaṅgām apibat //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 39.2 prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ //
BhāgPur, 3, 26, 20.2 svatejasāpibat tīvram ātmaprasvāpanaṃ tamaḥ //
Bhāratamañjarī
BhāMañj, 13, 1755.2 tatkāmamapibatkopāddayitāmājahāra ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 28.3 apibacca sutaṃ tasmādabhṛtaṃ caiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 67, 4.2 adhomukho 'pi saṃsthitvāpibaddhūmam aharniśam //
SkPur (Rkh), Revākhaṇḍa, 111, 21.2 ṣaṇmukhaiḥ ṣaṇmukho bhūtvā pipāsurapibatstanam //