Occurrences

Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyabrāhmaṇa
JB, 1, 193, 11.0 taṃ nāśaknoddhantum //
Kaṭhopaniṣad
KaṭhUp, 2, 20.1 hantā cen manyate hantuṃ hataś cen manyate hatam /
Maitrāyaṇīsaṃhitā
MS, 1, 10, 16, 17.0 sa vai śvobhūte vṛtraṃ hantum upaplāyata //
Pañcaviṃśabrāhmaṇa
PB, 13, 6, 9.0 dīrghajihvī vā idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
Buddhacarita
BCar, 11, 65.1 paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ /
Mahābhārata
MBh, 1, 2, 105.11 vanasthān pāṇḍavān hantuṃ mantro duryodhanasya ca /
MBh, 1, 2, 156.5 pratodapāṇir ādhāvad bhīṣmaṃ hantuṃ vyapetabhīḥ /
MBh, 1, 24, 3.1 na tu te brāhmaṇaṃ hantuṃ kāryā buddhiḥ kathaṃcana /
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 1, 141, 6.3 mayi tiṣṭhati duṣṭātman na striyaṃ hantum arhasi /
MBh, 1, 142, 10.2 svayam evāgato hantum imān sarvāṃstavātmajān //
MBh, 1, 169, 20.5 tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ /
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 171, 23.1 tasmāt tvam api bhadraṃ te na lokān hantum arhasi /
MBh, 1, 192, 7.85 naitacchakyaṃ puraṃ hantum ākrando 'syāpyaśobhanaḥ /
MBh, 1, 219, 39.2 na hantum aicchad dāśārhaḥ pāvako na dadāha ca /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 16, 46.2 bālaṃ putram imaṃ hantuṃ dhārmikasya mahātmanaḥ /
MBh, 2, 20, 34.2 brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ //
MBh, 2, 37, 6.1 mā bhaistvaṃ kuruśārdūla śvā siṃhaṃ hantum arhati /
MBh, 3, 8, 17.2 gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān //
MBh, 3, 8, 21.2 niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ //
MBh, 3, 9, 5.2 vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate //
MBh, 3, 22, 19.2 śakyaḥ śūrasuto hantum api vajrabhṛtā svayam //
MBh, 3, 28, 22.1 kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ /
MBh, 3, 34, 68.2 amitraḥ śakyate hantuṃ madhuhā bhramarair iva //
MBh, 3, 37, 17.2 aśakyo hy asahāyena hantuṃ duryodhanas tvayā //
MBh, 3, 40, 8.2 hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ //
MBh, 3, 40, 10.1 yan māṃ prārthayase hantum anāgasam ihāgatam /
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 49, 24.1 kālo duryodhanaṃ hantuṃ sānubandham ariṃdama /
MBh, 3, 163, 30.1 na cainam aśakaṃ hantuṃ tad adbhutam ivābhavat /
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 190, 65.2 ye tvā vidur brāhmaṇaṃ vāmadeva vācā hantuṃ manasā karmaṇā vā /
MBh, 3, 273, 26.2 rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ //
MBh, 3, 273, 29.1 mahārājye sthito dīpte na striyaṃ hantum arhasi /
MBh, 3, 279, 11.1 āśāṃ nārhasi me hantuṃ sauhṛdād praṇayena ca /
MBh, 3, 294, 26.2 ekam evāham icchāmi ripuṃ hantuṃ mahāhave /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 5, 1, 18.1 bālāstvime tair vividhair upāyaiḥ samprārthitā hantum amitrasāhāḥ /
MBh, 5, 8, 31.2 bhaviṣyati sukhaṃ hantuṃ satyam etad bravīmi te //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 54, 28.2 hantum akṣayyarūpeyaṃ brahmaṇāpi svayambhuvā //
MBh, 5, 54, 43.1 ekaika eṣāṃ śaktastu hantuṃ bhārata pāṇḍavān /
MBh, 5, 195, 6.2 pañcabhir divasair hantuṃ sa sainyaṃ pratijajñivān //
MBh, 5, 195, 15.1 na tu yuktaṃ raṇe hantuṃ divyair astraiḥ pṛthagjanam /
MBh, 6, BhaGī 1, 35.1 etānna hantumicchāmi ghnato 'pi madhusūdana /
MBh, 6, BhaGī 1, 37.1 tasmānnārhā vayaṃ hantuṃ dhārtarāṣṭrānsabāndhavān /
MBh, 6, BhaGī 1, 45.2 yadrājyasukhalobhena hantuṃ svajanamudyatāḥ //
MBh, 6, 47, 5.2 pāṇḍuputrān raṇe hantuṃ sasainyān kimu saṃhatāḥ //
MBh, 6, 60, 9.2 mām eva bhṛśasaṃkruddhā hantum abhyudyatā yudhi //
MBh, 6, 76, 6.2 icche prasādāt tava satyasaṃdha prāptuṃ jayaṃ pāṇḍaveyāṃśca hantum //
MBh, 6, 86, 82.2 eka eva raṇe śakto hantum asmān sasainikān //
MBh, 6, 89, 9.1 pitāmahaśca saṃkruddhaḥ pāñcālān hantum udyataḥ /
MBh, 6, 91, 8.1 rākṣasāpasadaṃ hantuṃ svayam eva pitāmaha /
MBh, 6, 103, 49.1 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava /
MBh, 6, 103, 62.2 ka ivotsahate hantuṃ tvāṃ pumān bharatarṣabha //
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 7, 9, 53.2 tān droṇaṃ hantum āyātān ke vīrāḥ paryavārayan //
MBh, 7, 56, 21.2 so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam //
MBh, 7, 60, 19.2 mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ //
MBh, 7, 60, 31.2 śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha //
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 97, 9.2 yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ //
MBh, 7, 114, 57.2 yad iyeṣa rathāt karṇaṃ hantuṃ tārkṣya ivoragam //
MBh, 7, 118, 23.2 na śakyo māmako hantuṃ yo me syād bāṇagocare //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 7, 122, 71.2 nāśaknuvaṃśca taṃ hantuṃ sātyakiṃ pravarā rathāḥ //
MBh, 7, 149, 6.2 pāṇḍavān hantum icchāmi tvayājñaptaḥ sahānugān //
MBh, 7, 151, 8.2 haiḍimbaṃ ca sahāmātyaṃ hantum abhyāgataḥ svayam //
MBh, 7, 154, 29.2 vṛṣṭiṃ viśālāṃ jvalitāṃ patantīṃ karṇaḥ śaraughair na śaśāka hantum //
MBh, 7, 155, 23.1 evaṃ gate 'pi śakyo 'yaṃ hantuṃ nānyena kenacit /
MBh, 7, 156, 16.2 sendrā devā na taṃ hantuṃ raṇe śaktā narottama //
MBh, 8, 7, 39.2 yoddhukāme sthite rājan hantum anyonyam añjasā //
MBh, 8, 24, 143.1 tataḥ sambhūya vibudhās tān hantuṃ kṛtaniścayāḥ /
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 45, 46.2 naitad astraṃ hi samare śakyaṃ hantuṃ kathaṃcana //
MBh, 8, 49, 99.2 yāmy eṣa bhīmaṃ samarāt pramoktuṃ sarvātmanā sūtaputraṃ ca hantum //
MBh, 8, 62, 50.1 viṣāṇapotrāparagātraghātinā gajena hantuṃ śakuneḥ kuṇindajaḥ /
MBh, 8, 66, 64.2 na māṃ rathastho bhūmiṣṭham asajjaṃ hantum arhasi /
MBh, 9, 24, 17.2 abhyadravat susaṃrabdhastāvakān hantum udyataḥ //
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 9, 60, 56.2 ṛjuyuddhena vikrāntā hantuṃ yuṣmābhir āhave //
MBh, 9, 60, 58.2 na śakyā dharmato hantuṃ lokapālair api svayam //
MBh, 9, 60, 59.2 na śakyo dharmato hantuṃ kālenāpīha daṇḍinā //
MBh, 10, 1, 45.1 nādya śakyā mayā hantuṃ pāṇḍavā jitakāśinaḥ /
MBh, 10, 7, 39.1 utsaheraṃśca ye hantuṃ bhūtagrāmaṃ caturvidham /
MBh, 12, 3, 7.2 na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt //
MBh, 12, 117, 14.1 śvaśatrur bhagavann atra dvīpī māṃ hantum icchati /
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 117, 39.2 iyeṣa taṃ muniṃ hantum akṛtajñaḥ śvayonijaḥ //
MBh, 12, 220, 79.2 na hi tvāṃ notsahe hantuṃ savajram api muṣṭinā //
MBh, 12, 220, 109.1 nāham etādṛśaṃ buddhaṃ hantum icchāmi bandhane /
MBh, 12, 254, 45.1 aghnyā iti gavāṃ nāma ka enān hantum arhati /
MBh, 12, 273, 36.2 svabhāvanihatān asmānna punar hantum arhasi //
MBh, 13, 37, 15.1 yathā śvā bhaṣituṃ caiva hantuṃ caivāvasṛjyate /
MBh, 13, 49, 17.2 na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau //
MBh, 13, 84, 5.3 devair na śakyate hantuṃ sa kathaṃ praśamaṃ vrajet //
MBh, 13, 86, 26.2 upāyair bahubhir hantuṃ nāśakaccāpi taṃ vibhum //
MBh, 13, 140, 17.2 hantum icchanti śailābhāḥ khalino nāma dānavāḥ //
MBh, 13, 154, 30.2 na śaktaḥ saṃyuge hantuṃ sākṣād api śatakratuḥ //
MBh, 14, 13, 12.1 nāhaṃ śakyo 'nupāyena hantuṃ bhūtena kenacit /
MBh, 14, 13, 12.2 yo māṃ prayatate hantuṃ jñātvā praharaṇe balam /
MBh, 14, 13, 13.1 yo māṃ prayatate hantuṃ yajñair vividhadakṣiṇaiḥ /
MBh, 14, 13, 14.1 yo māṃ prayatate hantuṃ vedair vedāntasādhanaiḥ /
MBh, 14, 13, 15.1 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ /
MBh, 14, 13, 16.1 yo māṃ prayatate hantuṃ tapasā saṃśitavrataḥ /
MBh, 14, 13, 17.1 yo māṃ prayatate hantuṃ mokṣam āsthāya paṇḍitaḥ /
MBh, 14, 29, 22.3 na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān //
Manusmṛti
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 10, 105.1 ajīgartaḥ sutaṃ hantum upāsarpad bubhukṣitaḥ /
Rāmāyaṇa
Rām, Bā, 18, 11.2 na ca tau rāghavād anyo hantum utsahate pumān //
Rām, Bā, 24, 17.2 pṛthivīṃ hantum icchantīṃ mantharām abhyasūdayat //
Rām, Bā, 25, 12.1 na hy enām utsahe hantuṃ strīsvabhāvena rakṣitām /
Rām, Bā, 75, 15.1 tad imāṃ tvaṃ gatiṃ vīra hantuṃ nārhasi rāghava /
Rām, Ay, 78, 4.2 bharataḥ kaikeyīputro hantuṃ samadhigacchati //
Rām, Ay, 90, 13.2 āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ //
Rām, Ār, 5, 20.3 tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān //
Rām, Ār, 8, 21.1 buddhir vairaṃ vinā hantuṃ rākṣasān daṇḍakāśritān /
Rām, Ār, 8, 21.2 aparādhaṃ vinā hantuṃ lokān vīra na kāmaye //
Rām, Ār, 9, 13.1 kāmaṃ tapaḥprabhāvena śaktā hantuṃ niśācarān /
Rām, Ār, 19, 9.1 yuṣmān pāpātmakān hantuṃ viprakārān mahāvane /
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 28, 10.2 aham āsādito rājā prāṇān hantuṃ niśācara //
Rām, Ār, 28, 22.1 paryāpto 'haṃ gadāpāṇir hantuṃ prāṇān raṇe tava /
Rām, Ār, 42, 10.1 dṛṣṭvā rāmo mahātejās taṃ hantuṃ kṛtaniścayaḥ /
Rām, Ār, 63, 18.3 rakṣasā nihataṃ pūrvaṃ na māṃ hantuṃ tvam arhasi //
Rām, Ār, 67, 16.2 śakyo hantuṃ yathātattvam evam uktaṃ maharṣiṇā //
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 11, 47.2 kathaṃ taṃ vālinaṃ hantuṃ samare śakṣyase nṛpa //
Rām, Ki, 12, 8.2 samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho //
Rām, Ki, 26, 11.2 samarthas tvaṃ raṇe hantuṃ vikramair jihmakāriṇam //
Rām, Ki, 34, 16.2 na śakyo rāvaṇo hantuṃ yena sā maithilī hṛtā //
Rām, Ki, 34, 17.1 te na śakyā raṇe hantum asahāyena lakṣmaṇa /
Rām, Ki, 35, 10.2 gacchato rāvaṇaṃ hantuṃ vairiṇaṃ sapuraḥsaram //
Rām, Su, 24, 14.2 samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave //
Rām, Su, 28, 34.1 kāmaṃ hantuṃ samartho 'smi sahasrāṇyapi rakṣasām /
Rām, Su, 33, 47.2 samayaṃ vālinaṃ hantuṃ tava cānveṣaṇaṃ tathā //
Rām, Su, 56, 65.2 maithilīṃ hantum ārabdhaḥ strībhir hāhākṛtaṃ tadā //
Rām, Su, 58, 3.2 tāṃ laṅkāṃ tarasā hantuṃ rāvaṇaṃ ca mahābalam //
Rām, Yu, 11, 5.2 rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ //
Rām, Yu, 20, 12.2 na hi vāṃ hantum icchāmi smarann upakṛtāni vām /
Rām, Yu, 22, 16.1 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ /
Rām, Yu, 24, 8.1 na caiva vānarā hantuṃ śakyāḥ pādapayodhinaḥ /
Rām, Yu, 49, 11.2 hantuṃ na śekustridaśāḥ kālo 'yam iti mohitāḥ //
Rām, Yu, 65, 10.2 ājñaptaḥ samare hantuṃ tāvubhau rāmalakṣmaṇau //
Rām, Yu, 67, 37.2 naikasya heto rakṣāṃsi pṛthivyāṃ hantum arhasi //
Rām, Yu, 67, 38.2 palāyantaṃ pramattaṃ vā na tvaṃ hantum ihārhasi //
Rām, Yu, 68, 6.2 hantuṃ sītāṃ vyavasito vānarābhimukho yayau //
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 72, 10.3 nikumbhilāyāṃ samprāpya hantuṃ rāvaṇim āhave //
Rām, Yu, 72, 11.2 śarair hantuṃ maheṣvāso rāvaṇiṃ samitiṃjayaḥ //
Rām, Yu, 80, 29.2 samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata //
Rām, Yu, 80, 52.2 hantum icchasi vaidehīṃ krodhād dharmam apāsya hi //
Rām, Yu, 81, 4.1 ekaṃ rāmaṃ parikṣipya samare hantum arhatha /
Rām, Yu, 94, 4.3 samare hantum ātmānaṃ tathānena kṛtā matiḥ //
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 101, 23.2 hantum icchāmyahaṃ sarvā yābhistvaṃ tarjitā purā //
Rām, Yu, 101, 25.2 icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Utt, 6, 32.2 duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantum abhīpsati //
Rām, Utt, 8, 25.2 rākṣasān hantum utpanno 'jeyaḥ prabhur avyayaḥ //
Rām, Utt, 17, 26.1 na hi śakyaḥ striyā pāpa hantuṃ tvaṃ tu viśeṣataḥ /
Rām, Utt, 25, 41.2 bhartāraṃ na mamehādya hantum arhasi mānada //
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 29, 15.1 na hyeṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ /
Rām, Utt, 74, 14.2 pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate //
Saundarānanda
SaundĀ, 15, 25.1 tad vitarkairakuśalairnātmānaṃ hantumarhasi /
Agnipurāṇa
AgniPur, 9, 20.1 rāvaṇo hantumudyukto vibhīṣaṇanivāritaḥ /
AgniPur, 10, 2.1 rāvaṇo hantumudyuktaḥ saṅgrāmoddhatarākṣasaḥ /
AgniPur, 10, 21.2 rāvaṇaḥ śokasaṃtaptaḥ sītāṃ hantuṃ samudyataḥ //
AgniPur, 12, 18.1 pūtanā stanapānena sā hatā hantumudyatā /
Bhallaṭaśataka
BhallŚ, 1, 80.1 ye digdhveva kṛtā viṣeṇa kusṛtir yeṣāṃ kiyad bhaṇyate lokaṃ hantum anāgasaṃ dvirasanā randhreṣu ye jāgrati /
Bodhicaryāvatāra
BoCA, 5, 17.1 duḥkhaṃ hantuṃ sukhaṃ prāptuṃ te bhramanti mudhāmbare /
BoCA, 6, 4.2 te 'pyenaṃ hantumicchanti svāminaṃ dveṣadurbhagam //
BoCA, 6, 52.1 mano hantumamūrtatvān na śakyaṃ kenacit kvacit /
BoCA, 7, 23.2 tasmād bahūni duḥkhāni hantuṃ soḍhavyamalpakam //
BoCA, 8, 186.1 tasmādāvaraṇaṃ hantuṃ samādhānaṃ karomyaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 43.1 tān hantuṃ darśitotsāhāś ciraṃ hariśikhādayaḥ /
BKŚS, 15, 96.2 hantuṃ vegavatīm eva pravṛttaḥ prārthitas tayā //
BKŚS, 18, 460.1 samarthas tādṛg eko 'pi hantuṃ paraparaṃparām /
BKŚS, 20, 127.2 dviṣantam antaraṃ prāpya bhavantaṃ hantum icchati //
Daśakumāracarita
DKCar, 1, 4, 20.1 sāpi kiṃcidutphullasarasijānanā māmabravīt subhaga krūrakarmāṇaṃ dāruvarmāṇaṃ bhavāneva hantumarhati /
Harivaṃśa
HV, 5, 49.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
Kirātārjunīya
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kir, 13, 50.2 vegavattaramṛte camūpater hantum arhati śareṇa daṃṣṭriṇam //
Kir, 15, 11.2 gurvīṃ kām āpadaṃ hantuṃ kṛtam āvṛttisāhasam //
Kāvyādarśa
KāvĀ, 1, 57.2 manmano manmathākrāntaṃ nirdayaṃ hantum udyatam //
Kāvyālaṃkāra
KāvyAl, 1, 51.1 hantumeva pravṛttasya stabdhasya vivaraiṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 10, 4.2 trailokyakaṇṭakāvetāvasurau hantumarhasi //
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 177.1 hantumarhasi daityeśamandhakaṃ lokakaṇṭakam /
KūPur, 1, 23, 22.2 hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī //
KūPur, 1, 30, 16.2 brāhmaṇān hantumāyāto ye 'tra nityamupāsate //
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
Liṅgapurāṇa
LiPur, 1, 69, 58.2 tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram //
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 95, 12.2 etaṃ nānāvidhairvadhyaṃ duṣputraṃ hantumarhatha //
LiPur, 1, 95, 15.2 tatraivāvirabhūddhantuṃ nṛsiṃhākṛtimāsthitaḥ //
LiPur, 1, 97, 21.1 hantuṃ carācaraṃ sarvaṃ samartho'haṃ savāsavam /
LiPur, 1, 97, 34.1 kiṃ kāryaṃ mama yudhi devadaityasaṃghairhantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ /
LiPur, 1, 97, 37.2 sudarśanākhyaṃ yaccakraṃ tena hantuṃ samudyataḥ //
LiPur, 1, 98, 10.2 hantumarhasi tasmāttvaṃ dānavāndānavārdana //
LiPur, 1, 98, 15.1 purā jalandharaṃ hantuṃ nirmitaṃ tripurāriṇā /
LiPur, 1, 98, 15.2 rathāṅgaṃ suśitaṃ ghoraṃ tena tān hantum arhasi //
LiPur, 1, 98, 18.2 devā jalandharaṃ hantuṃ nirmitaṃ hi purāriṇā //
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 107, 45.2 śakraṃ cakre matiṃ hantum atharvāstreṇa mantravit //
Matsyapurāṇa
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 132, 14.1 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu /
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 138, 3.1 prayayustatpuraṃ hantuṃ śarīramiva vyādhayaḥ /
MPur, 140, 22.2 śakto hantuṃ kimātmānaṃ jātidoṣād vibṛṃhasi //
MPur, 140, 30.2 dudrāva hantuṃ sa krūraṃ mahiṣaṃ gajarāḍiva //
MPur, 153, 11.1 daityendrāḥ svairvadhopāyaiḥ śakyā hantuṃ hi nānyataḥ /
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
Tantrākhyāyikā
TAkhy, 1, 486.1 atha siṃhaḥ kuliśakharanakaro bhrūkuṭilamukhaḥ prakaṭitaroṣastaṃ hantum aicchat //
Viṣṇupurāṇa
ViPur, 1, 13, 73.3 yena māṃ hantum atyarthaṃ prakaroṣi nṛpodyamam //
ViPur, 1, 18, 39.1 ye hantum āgatā dattaṃ yair viṣaṃ yair hutāśanaḥ /
ViPur, 1, 19, 15.1 nāsmābhiḥ śakyate hantum ayaṃ durvṛttabālakaḥ /
ViPur, 3, 17, 39.2 na śakyāste 'rayo hantumasmābhistapasānvitāḥ //
ViPur, 3, 17, 40.2 yena tānasurānhantuṃ bhavema bhagavankṣamāḥ //
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 5, 1, 9.3 devakīṃ hantumārabdho vasudevo 'bravīdidam //
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
ViPur, 5, 9, 11.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham //
ViPur, 5, 15, 12.3 hantuṃ kṛtamatirvīramakrūraṃ vākyamabravīt //
ViPur, 5, 22, 2.2 hantumabhyāyayau kopājjarāsaṃdhaḥ sa yādavam //
ViPur, 5, 26, 8.1 kupitāste hariṃ hantuṃ cakrurudyogamuttamam /
ViPur, 5, 26, 9.2 kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇamabhidrutaḥ //
ViPur, 5, 33, 34.2 prācuryeṇa harirbāṇaṃ hantuṃ cakre tato manaḥ //
ViPur, 6, 6, 25.3 na tvāṃ hantuṃ vicāryaitat kopaṃ bāṇaṃ vimuñca vā //
ViPur, 6, 6, 40.2 tasthau hantuṃ kṛtamatis tam āha sa punar nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 40.3 naicchaddhantuṃ gurusutaṃ yadyapyātmahanaṃ mahān //
BhāgPur, 1, 9, 37.2 dhṛtarathacaraṇo 'bhyayāc caladgur haririva hantum ibhaṃ gatottarīyaḥ //
BhāgPur, 3, 16, 29.2 brahmatejaḥ samartho 'pi hantuṃ necche mataṃ tu me //
BhāgPur, 4, 4, 31.2 dakṣaṃ tatpārṣadā hantum udatiṣṭhann udāyudhāḥ //
BhāgPur, 4, 14, 34.1 itthaṃ vyavasitā hantumṛṣayo rūḍhamanyavaḥ /
BhāgPur, 4, 17, 30.2 sa eva māṃ hantumudāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kamāśraye //
BhāgPur, 4, 19, 13.1 atriṇā codito hantuṃ pṛthuputro mahārathaḥ /
BhāgPur, 10, 1, 35.2 bhaginīṃ hantumārabdhaṃ khaḍgapāṇiḥ kace 'grahīt //
BhāgPur, 10, 1, 45.2 hantuṃ nārhasi kalyāṇīmimāṃ tvaṃ dīnavatsalaḥ //
BhāgPur, 10, 4, 4.2 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantumarhasi //
BhāgPur, 11, 6, 19.1 vibhvyas tavāmṛtakathodavahās trilokyāḥ pādāvanejasaritaḥ śamalāni hantum /
Bhāratamañjarī
BhāMañj, 1, 772.1 hiḍimbo nāma me bhrātā yuṣmānhantumihodyataḥ /
BhāMañj, 1, 782.2 naināmarhasi hantuṃ tvaṃ mayi jīvati rākṣasa //
BhāMañj, 1, 984.2 hantumabhyāyayau ghoro garjannaśanimeghavat //
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 1, 1292.2 vīrānutkaṇṭhite hantuṃ sāraṇe tarasā raṇe //
BhāMañj, 7, 406.2 khaḍgapāṇirabhidrāvya pārṣato hantumudyayau //
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 7, 774.2 drauṇimabhyudyato hantuṃ paśyantu kurupāṇḍavāḥ //
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 13, 438.1 hantuṃ na śakyāste vṛkṣā mahaughairvinamanti ye /
BhāMañj, 13, 445.3 bhagavanneṣa māṃ dvīpī kṣudhito hantumāgataḥ //
BhāMañj, 13, 451.2 sa jātadarpaḥ sahasā taṃ muniṃ hantumudyayau //
BhāMañj, 13, 838.2 sahajo 'ntaḥsthito hantuṃ niḥśeṣaṃ ca na śakyate //
BhāMañj, 13, 1797.2 hantuṃ śikhaṇḍinaḥ śaktirvinā kālādbalīyasaḥ //
Garuḍapurāṇa
GarPur, 1, 124, 4.2 sa kukkuraiḥ samāyukto mṛgānhantuṃ vanaṃ gataḥ //
Hitopadeśa
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 4, 15.3 nīcaḥ ślāghyapadaṃ prāpya svāminaṃ hantum icchati /
Hitop, 4, 15.4 mūṣiko vyāghratāṃ prāpya muniṃ hantuṃ gato yathā //
Hitop, 4, 16.14 etacchrutvā savyatho vyāghro 'cintayad yāvad anena muninā sthīyate tāvad idaṃ me svarūpākhyānam akīrtikaraṃ na palāyiṣyate ity ālocya mūṣikas taṃ muniṃ hantuṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 3, 40.1 tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān /
KSS, 1, 5, 16.1 hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā /
KSS, 1, 5, 39.2 acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me //
KSS, 1, 5, 44.2 eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ //
KSS, 1, 5, 45.1 nahi hantumahaṃ śakyo rākṣaso mittramasti me /
KSS, 2, 2, 64.1 tena cānviṣyate hantuṃ so 'pi vikramaśaktinā /
KSS, 2, 2, 171.1 tato vadhyabhuvaṃ hantuṃ nīyamānaṃ dadarśa tam /
KSS, 3, 4, 173.1 āḥ pāpa mālatīpuṣpamaśmanā hantumīhase /
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 4, 2, 76.2 dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam //
KSS, 5, 2, 107.2 govindasvāminaṃ hantum udyatāsiriyeṣa saḥ //
Rasaratnasamuccaya
RRS, 16, 108.1 amuṣya guñjā nava dāpanīyā hantuṃ viṣūcīṃ sitayā sametāḥ /
Śukasaptati
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 23, 16.1 atrāntare viśālākṣi candro hantuṃ tamoripum /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 15.1 gatāyuṣaṃ api hy enaṃ kālo hantuṃ na cāśakat /
GokPurS, 12, 48.1 tvāṃ dṛṣṭvāhaṃ hantum agāṃ bhayāt tvaṃ kṣiptavān abhūḥ /
Haṃsadūta
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 26.2 kāśīrājo mṛgān hantum āgato vanamuttamam //
SkPur (Rkh), Revākhaṇḍa, 67, 56.1 varadānabalenaiva sa devaṃ hantum arhati /
SkPur (Rkh), Revākhaṇḍa, 67, 63.2 hantumicchati māṃ pāpa upāyastava vidyate //
SkPur (Rkh), Revākhaṇḍa, 142, 35.2 aśakyo dānavairhantuṃ balabhadro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 41.1 ekaikaśo brahmahatyādikāni śaktāni hantuṃ pāpasaṅghāni rājan /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //
SkPur (Rkh), Revākhaṇḍa, 218, 6.2 sa kadācinmṛgānhantuṃ nirjagāma mahābalaḥ //