Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 3.9 tasyāsata ṛṣayaḥ sapta tīra iti /
Kauṣītakibrāhmaṇa
KauṣB, 12, 3, 11.0 mādhyamāḥ sarasvatyāṃ satram āsata //
Kāṭhakasaṃhitā
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 6, 1.0 naimiṣyā vai sattram āsata //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 13, 3.0 te parāpātam āsata yatrayatrākāmayanta //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 1.0 gāvo vā etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 12, 5, 14.0 niṣkirīyāḥ sattram āsata te tṛtīyam ahar na prājānaṃs tān etat sāma gāyamānān vāg upāplavat tena tṛtīyam ahaḥ prājānaṃs te 'bruvann iyaṃ vāva nas tṛtīyam ahar adīdṛśad iti tṛtīyasyaivaiṣāhno dṛṣṭiḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 1.1 aṅgiraso vai sattram āsata /
TB, 2, 2, 8, 4.3 devā vai caturhotṛbhiḥ sattram āsata /
TB, 2, 3, 5, 1.2 yad daśahotāraḥ sattram āsata /
TB, 2, 3, 5, 1.7 yac caturhotāraḥ sattram āsata /
TB, 2, 3, 5, 2.2 yat pañcahotāraḥ sattram āsata /
TB, 2, 3, 5, 2.9 yat ṣaḍḍhotāraḥ sattram āsata /
TB, 2, 3, 5, 3.4 yat saptahotāraḥ sattram āsata /
Taittirīyasaṃhitā
TS, 1, 6, 11, 24.0 devā vai sattram āsata //
Taittirīyāraṇyaka
TĀ, 5, 1, 1.1 devā vai satram āsata /
Vārāhagṛhyasūtra
VārGS, 4, 5.2 ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati /
Āpastambaśrautasūtra
ĀpŚS, 18, 22, 10.1 ye keśinaḥ prathamāḥ sattram āsateti vapanapravādā mantrāḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 13, 4, 3, 10.0 atha ṣaṣṭhe 'han evamevaitāsviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryaviti havai hotarityevādhvaryuḥ kubero vaiśravaṇo rājety āha tasya rakṣāṃsi viśas tānīmānyāsata iti selagāḥ pāpakṛta upasametā bhavanti tān upadiśati devajanavidyā vedaḥ so'yamiti devajanavidyāyā ekam parva vyācakṣāṇa ivānudraved evamevādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 4, 3, 13.0 atha navame 'han evam evaitāsviṣṭiṣu saṃsthitāsveṣaivāvṛd adhvaryav iti havai hotar ityevādhvaryus tārkṣyo vaipaśyato rājetyāha tasya vayāṃsi viśas tānīmānyāsata iti vayāṃsi ca vāyovidyikāś copasametā bhavanti tān upadiśati purāṇaṃ vedaḥ so'yamiti kiṃcit purāṇam ācakṣītaivam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
Ṛgveda
ṚV, 10, 95, 7.1 sam asmiñ jāyamāna āsata gnā utem avardhan nadyaḥ svagūrtāḥ /
Rāmāyaṇa
Rām, Yu, 4, 54.2 mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 634.2 ambā śayanam adhyāste śeṣās tv āsata bhūtale //
Matsyapurāṇa
MPur, 167, 3.2 manaḥ sāttvikamādhāya yatra tatsatyamāsata //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 4.2 sattraṃ svargāya lokāya sahasrasamam āsata //
BhāgPur, 4, 13, 2.3 kasyānvavāye prakhyātāḥ kutra vā satramāsata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 2, 17.0 tasya rakṣāṃsi viśas tānīmānyāsata iti selagān pāpakṛto vopadiśati //