Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Hitopadeśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 32.2 uṣitvā dvādaśa samāḥ śūdrasādharmyam ṛcchati //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 2.1 sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti //
Bṛhadāraṇyakopaniṣad
BĀU, 5, 2, 1.3 uṣitvā brahmacaryaṃ devā ūcur bravītu no bhavān iti /
Chāndogyopaniṣad
ChU, 5, 10, 5.1 tasmin yāvatsaṃpātam uṣitvāthaitam evādhvānaṃ punar nivartante /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 40.1 nava rātrīḥ parārdhā uṣitvā sahagṛhaḥ prayāsyan yukteṣu cakrāvatsu vāstoṣpatyaṃ juhoti //
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 6.1 navarātravastau vā punar etyaikām uṣitvā prayāsyañ juhuyāt //
Mahābhārata
MBh, 1, 81, 2.1 uṣitvā ca vane vāsaṃ brāhmaṇaiḥ saha saṃśritaḥ /
MBh, 1, 115, 28.57 dhārtarāṣṭraiḥ sahoṣitvā pañca varṣāṇi bhārata /
MBh, 1, 206, 34.1 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān /
MBh, 1, 213, 13.1 uṣitvā tatra kaunteyaḥ saṃvatsaraparāḥ kṣapāḥ /
MBh, 2, 2, 1.2 uṣitvā khāṇḍavaprasthe sukhavāsaṃ janārdanaḥ /
MBh, 2, 26, 16.1 tato bhīmastatra rājann uṣitvā tridaśāḥ kṣapāḥ /
MBh, 3, 81, 57.2 uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet //
MBh, 3, 115, 1.2 sa tatra tām uṣitvaikāṃ rajanīṃ pṛthivīpatiḥ /
MBh, 3, 129, 9.1 yugaṃdhare dadhi prāśya uṣitvā cācyutasthale /
MBh, 3, 129, 10.1 ekarātram uṣitveha dvitīyaṃ yadi vatsyasi /
MBh, 3, 156, 31.2 uṣitveha yathākāmaṃ yathāśraddhaṃ vihṛtya ca /
MBh, 4, 2, 17.1 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 2, 20.30 uṣitvā pañca varṣāṇi sahasrākṣasya veśmani /
MBh, 4, 5, 3.3 uṣitvā dvādaśa samā vane parapuraṃjayāḥ //
MBh, 5, 177, 22.1 tataste tām uṣitvā tu rajanīṃ tatra tāpasāḥ /
MBh, 6, BhaGī 6, 41.1 prāpya puṇyakṛtāṃllokānuṣitvā śāśvatīḥ samāḥ /
MBh, 9, 34, 79.2 uṣitvā rajanīm ekāṃ snātvā ca vidhivat tadā //
MBh, 9, 36, 40.1 uṣitvā ca mahābhāgāstasmin satre yathāvidhi /
MBh, 9, 38, 1.2 uṣitvā tatra rāmastu sampūjyāśramavāsinaḥ /
MBh, 12, 159, 25.2 uṣitvā dvādaśa samāḥ śūdrakarmeha gacchati //
MBh, 12, 299, 4.1 saṃvatsaram uṣitvāṇḍe niṣkramya ca mahāmuniḥ /
MBh, 13, 153, 5.1 uṣitvā śarvarīḥ śrīmān pañcāśannagarottame /
MBh, 14, 20, 24.2 antarvāsam uṣitvā ca jāyante svāsu yoniṣu /
MBh, 14, 82, 28.1 uṣitveha viśalyastvaṃ sukhaṃ sve veśmani prabho /
Manusmṛti
ManuS, 1, 12.1 tasminn aṇḍe sa bhagavān uṣitvā parivatsaram /
ManuS, 4, 1.1 caturtham āyuṣo bhāgam uṣitvādyaṃ gurau dvijaḥ /
Rāmāyaṇa
Rām, Bā, 10, 18.1 evaṃ susatkṛtas tena sahoṣitvā nararṣabhaḥ /
Rām, Bā, 28, 20.1 kumārāv api tāṃ rātrim uṣitvā susamāhitau /
Rām, Bā, 67, 1.2 trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm //
Rām, Ay, 48, 1.1 te tu tasmin mahāvṛkṣa uṣitvā rajanīṃ śivām /
Rām, Ay, 49, 1.1 uṣitvā rajanīṃ tatra rājaputrāv ariṃdamau /
Rām, Ār, 10, 22.1 uṣitvā susukhaṃ tatra pūjyamāno maharṣibhiḥ /
Rām, Yu, 113, 22.1 pañcamīm adya rajanīm uṣitvā vacanānmuneḥ /
Agnipurāṇa
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 17, 9.2 hiraṇyagarbho bhagavānuṣitvā parivatsaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 254.1 ahaṃ hi bhāryayā sārdham uṣitvā rajanīṃ divā /
Daśakumāracarita
DKCar, 1, 1, 48.1 taṃ praṇamya tena kṛtātithyastasmai kathitakathyastadāśrame dūrīkṛtaśrame kaṃcana kālamuṣitvā nijarājyābhilāṣī mitabhāṣī somakulāvataṃso rājahaṃso munim abhāṣata bhagavan mānasāraḥ prabalena daivabalena māṃ nirjitya madbhogyaṃ rājyamanubhavati /
Divyāvadāna
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Harivaṃśa
HV, 1, 26.1 hiraṇyagarbho bhagavān uṣitvā parivatsaram /
Kūrmapurāṇa
KūPur, 1, 15, 97.2 uṣitvā madgṛhe 'vaśyaṃ gacchadhvamiti paṇḍitāḥ //
KūPur, 1, 32, 1.2 uṣitvā tatra bhagavān kapardeśāntike punaḥ /
KūPur, 2, 23, 46.2 aśitvā ca sahoṣitvā daśarātreṇa śudhyati //
KūPur, 2, 34, 22.2 uṣitvā tatra viprendrā yāsyanti paramaṃ padam //
Liṅgapurāṇa
LiPur, 1, 13, 17.2 tato varṣasahasrānta uṣitvā vimalaujasaḥ //
Matsyapurāṇa
MPur, 35, 2.1 uṣitvā vanavāsaṃ sa brāhmaṇaiḥ saha saṃśritaḥ /
MPur, 95, 35.2 gaṇādhipatyaṃ divi kalpakoṭiśatānyuṣitvā padameti śambhoḥ //
MPur, 101, 78.2 divi kalpamuṣitveha rājā syātpavanaṃ vratam //
Viṣṇupurāṇa
ViPur, 4, 6, 74.1 dattvā caikāṃ niśāṃ tena rājñā sahoṣitvā pañcaputrotpattaye garbham avāpa //
Śatakatraya
ŚTr, 3, 13.1 avaśyaṃ yātāraś cirataram uṣitvāpi viṣayā viyoge ko bhedas tyajati na jano yat svayam amūn /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 7.1 uṣitvā hāstinapure māsān katipayān hariḥ /
Bhāratamañjarī
BhāMañj, 13, 165.2 uṣitvā sṛñjayagṛhe paritoṣamupāgataḥ //
BhāMañj, 13, 252.1 uṣitvā rajanīṃ śauriḥ pārthāśca nijaveśmani /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 3.0 chedādanyahiṃsāparo hatveti śabdaḥ tā uṣitveti lakṣmīdharaḥ //
Hitopadeśa
Hitop, 4, 6.6 athaikadā dhīvarair āgatya tathoktaṃ yatatrāsmābhir adyoṣitvā prātar matsyakūrmādayo vyāpādayitavyāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 27.2 tatra māsam uṣitvā tu gāyatrījapam ācaret //
GokPurS, 8, 45.1 vārṣikāṃś caturo māsān uṣitvā tatra pāṇḍavaḥ /
Haribhaktivilāsa
HBhVil, 5, 432.2 uṣitvā sa harer loke cakravartīha jāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 16.2 uṣitvā brāhmaṇaiḥ sārdhaṃ kāmyake vana uttame //
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 125, 33.2 sopavāso jitakrodha uṣitvā sūryamandire //
SkPur (Rkh), Revākhaṇḍa, 155, 90.2 śatasāhasrikaṃ kālamuṣitvā tatra te narāḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 3.2 uṣitvā suciraṃ kālaṃ varṣāṇāmayutaṃ sukhī //