Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Bhāgavatapurāṇa

Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Mahābhārata
MBh, 1, 200, 2.2 draupadī dharmapatnī ca kathaṃ tān anvavartata //
MBh, 1, 212, 1.428 anīkaṃ vipṛthor hṛṣṭaṃ pārtham evānvavartata /
MBh, 7, 61, 25.2 anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ //
MBh, 7, 148, 7.2 tato yudhiṣṭhirānīkaṃ padbhyām evānvavartata /
MBh, 7, 160, 23.2 anvavartata rājānaṃ svasti te 'stviti cābravīt //
MBh, 15, 1, 8.1 kuntibhojasutā caiva gāndhārīm anvavartata /
MBh, 15, 3, 12.2 akṛtvā hṛdi tad rājā taṃ nṛpaṃ so 'nvavartata //
MBh, 15, 3, 16.1 anvavartata bhīmo 'pi niṣṭanan dharmajaṃ nṛpam /
MBh, 15, 3, 17.2 anvavartata kauravyo hṛdayena parāṅmukhaḥ //
Rāmāyaṇa
Rām, Utt, 10, 8.1 pañcavarṣasahasrāṇi sūryaṃ caivānvavartata /
Daśakumāracarita
DKCar, 2, 8, 122.0 asāvapi gurūpadeśam ivātyādareṇa tasya matamanvavartata //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 36.2 tadāharevāpratibuddhacetasām abhadrahetuḥ kaliranvavartata //
BhāgPur, 4, 25, 56.2 mahiṣī yadyadīheta tattadevānvavartata //