Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Liṅgapurāṇa

Avadānaśataka
AvŚat, 21, 3.2 tad arhati devaś candanaṃ kumāram utsraṣṭum /
Mahābhārata
MBh, 1, 97, 18.2 na tvahaṃ satyam utsraṣṭuṃ vyavaseyaṃ kathaṃcana /
MBh, 1, 107, 12.2 dvivarṣasaṃbhṛtāṃ kukṣau tām utsraṣṭuṃ pracakrame //
MBh, 1, 145, 35.3 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe //
MBh, 1, 145, 37.2 apāpāṃ tām ahaṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 145, 37.4 tām imāṃ me sutāṃ bālāṃ katham utsraṣṭum utsahe /
MBh, 1, 188, 22.92 prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi /
MBh, 3, 29, 34.2 tejasaś cāgate kāle teja utsraṣṭum arhasi //
MBh, 3, 239, 2.3 tvam abuddhyā nṛpavara prāṇān utsraṣṭum icchasi //
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 165, 13.3 suyuddhena tataḥ prāṇān utsraṣṭum upacakrame //
MBh, 7, 170, 43.2 īṣuḥ sarve 'stram utsraṣṭuṃ manobhiḥ karaṇena ca //
MBh, 13, 139, 19.3 mamaiṣā supriyā bhāryā nainām utsraṣṭum utsahe //
MBh, 13, 153, 47.1 prāṇān utsraṣṭum icchāmi tanmānujñātum arhatha /
Rāmāyaṇa
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Yu, 88, 2.2 utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame //
Divyāvadāna
Divyāv, 13, 377.1 aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ //
Divyāv, 17, 40.1 atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṣṭhāya āyuḥsaṃskārānutsraṣṭumārabdhaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 66.2 sahasraguṇamutsraṣṭumādatte kiraṇairjalam //