Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
Atharvaveda (Paippalāda)
AVP, 12, 14, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
Atharvaveda (Śaunaka)
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 13.0 śravaṇād eva pratipadyante na kāraṇaṃ pṛcchanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
Ṛgveda
ṚV, 1, 145, 2.1 tam it pṛcchanti na simo vi pṛcchati sveneva dhīro manasā yad agrabhīt /
ṚV, 2, 12, 5.1 yaṃ smā pṛcchanti kuha seti ghoram utem āhur naiṣo astīty enam /
Rāmāyaṇa
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 47.1 pṛcchanti sma ca tatraikam abhivādya tapasvinam /
BKŚS, 18, 226.2 gṛhaṃ hi gaṅgadattasya na pṛcchanti yathāsthitāḥ //
BKŚS, 18, 400.2 bhavantaḥ katamat tatra pṛcchantīty ucyatām iti //
Divyāvadāna
Divyāv, 1, 108.0 purastād gatvā pṛcchanti kva sārthavāhaḥ pṛṣṭhata āgacchati //
Divyāv, 1, 109.0 pṛṣṭhato gatvā pṛcchanti kva sārthavāhaḥ madhye gacchati //
Divyāv, 1, 110.0 madhye gatvā pṛcchanti //
Divyāv, 5, 19.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākṛta iti //
Divyāv, 12, 344.1 anye praśnān pṛcchanti anye visarjayanti //
Divyāv, 12, 392.1 atha te nirgranthāḥ pūraṇaṃ mṛgayamāṇāḥ pratimārge gaṇikāṃ dṛṣṭvā pṛcchanti bhadre kaṃcit tvamadrākṣīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam //
Divyāv, 13, 92.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrve yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā āgacchāmaḥ //
Divyāv, 13, 193.1 te 'nyonyaṃ pṛcchanti bhavantaḥ vayaṃ pūrvam yatra yatra gacchāmastataḥ pūrṇahastāḥ pūrṇamallakā gacchāmaḥ //
Divyāv, 17, 481.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kāni bhadanta karmāṇi kṛtāni rājñā mūrdhātena yeṣāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamantaḥpure hiraṇyavarṣaṃ vṛṣṭaṃ bhagavānāha //
Divyāv, 17, 497.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśaṃ bhadanta rājñā mūrdhātena karma kṛtam yasya karmaṇo vipākena caturṣu dvīpeṣu rājyaiśvaryādhipatyaṃ kāritaṃ devāṃstrāyastriṃśānadhirūḍho bhagavānāha //
Divyāv, 18, 90.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti kīdṛśāni karmāṇi bhagavan ebhirvaṇigbhiḥ kṛtānyupacitāni yeṣāṃ karmaṇāṃ vipākena bhagavānārāgito na virāgito bhagavānāha //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 19, 47.1 te tvaritatvaritaṃ gatāḥ pṛcchanti bhavantaḥ kimiyaṃ gṛhapatipatnī virauti subhadraḥ kathayati kukṣimatyeṣā //
Kūrmapurāṇa
KūPur, 2, 1, 45.2 sanatkumārapramukhāḥ pṛcchanti sma maheśvaram //
KūPur, 2, 37, 24.2 ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ //
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
KūPur, 2, 41, 4.2 pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam //
Matsyapurāṇa
MPur, 135, 25.2 āsādya pṛcchanti tadā dānavāstripurālayāḥ //
Śukasaptati
Śusa, 15, 3.1 raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ /
Śusa, 15, 3.1 raktāḥ pṛcchanti guṇān doṣān pṛcchanti ye viraktāḥ /
Śusa, 15, 3.2 madhyasthāḥ punaḥ puruṣā doṣānapi guṇānapi pṛcchanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 97.1 mahāduṣprajñajātīyā bateme sattvā ye tathāgatasyopāyakauśalyaṃ saṃdhābhāṣitaṃ na śṛṇvanti na jānanti na budhyante na pṛcchanti na śraddadhanti nādhimucyante //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 44.1 yadi pṛcchanti te bālān kva gatān kathayāmyaham /