Occurrences

Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 35.1 yajño babhūva sa u vābabhūva sa prajajñe sa u vāvṛdhe punaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 10.2 tayemām prajātim prajajñe yeyam manoḥ prajātir yāmvenayā kāṃ cāśiṣam āśāsta sāsmai sarvā samārdhyata //
Ṛgveda
ṚV, 10, 73, 10.2 manyor iyāya harmyeṣu tasthau yataḥ prajajña indro asya veda //
Mahābhārata
MBh, 1, 44, 17.1 yathākālaṃ tu sā brahman prajajñe bhujagasvasā /
MBh, 1, 57, 87.2 dharmasaṃvardhanārthāya prajajñe 'ndhakavṛṣṇiṣu //
MBh, 1, 60, 56.2 cakravākāṃśca bhadraṃ te prajajñe sā tu bhāminī //
MBh, 1, 60, 58.1 nava krodhavaśā nārīḥ prajajñe 'pyātmasaṃbhavāḥ /
MBh, 1, 60, 63.1 prajajñe tvatha śārdūlī siṃhān vyāghrāṃśca bhārata /
MBh, 1, 60, 67.3 kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam /
MBh, 1, 77, 27.1 prajajñe ca tataḥ kāle rājan rājīvalocanā /
MBh, 1, 114, 14.2 duryodhano 'pi tatraiva prajajñe vasudhādhipa //
MBh, 1, 116, 4.4 pāṇḍor vanaṃ tu samprekṣya prajajñe hṛdi manmathaḥ /
MBh, 1, 143, 28.8 prajajñe rākṣasī putraṃ bhīmasenān mahābalam //
MBh, 3, 2, 28.1 snehāt karaṇarāgaś ca prajajñe vaiṣayas tathā /
MBh, 6, 55, 129.3 tataḥ prajajñe tumulaḥ kurūṇāṃ niśāmukhe ghorataraḥ praṇādaḥ //
MBh, 15, 44, 51.1 tataḥ prajajñe ninadaḥ sūtānāṃ yujyatām iti /
Liṅgapurāṇa
LiPur, 1, 69, 1.2 sātvataḥ satyasampannaḥ prajajñe caturaḥ sutān /
Matsyapurāṇa
MPur, 31, 27.1 prajajñe ca tataḥ kāle rājñī rājīvalocanā /
MPur, 140, 74.2 nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam //
Viṣṇupurāṇa
ViPur, 1, 7, 26.3 vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata //
Garuḍapurāṇa
GarPur, 1, 5, 33.2 vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata //
GarPur, 1, 139, 57.2 śrutaśravā damaghoṣātprajajñe śiśupālakam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 12, 13.1 yajño babhūva sa ābabhūva sa prajajñe sa u vāvṛdhe punaḥ /