Occurrences

Gautamadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Pañcārthabhāṣya
Mṛgendratantra
Mṛgendraṭīkā
Rasārṇava
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 6, 23.1 cakridaśamīsthānugrāhyavadhūsnātakarājabhyaḥ patho dānam //
Arthaśāstra
ArthaŚ, 2, 8, 31.1 aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ //
Buddhacarita
BCar, 1, 53.1 dhanyo 'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ /
Mahābhārata
MBh, 3, 11, 3.1 yadi tv aham anugrāhyaḥ kauraveṣu dayā yadi /
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 80, 26.1 yadi tvaham anugrāhyas tava dharmabhṛtāṃ vara /
MBh, 3, 149, 1.3 yadi te 'ham anugrāhyo darśayātmānam ātmanā //
MBh, 5, 80, 32.1 yadi te 'ham anugrāhyā yadi te 'sti kṛpā mayi /
MBh, 6, 54, 35.1 anugrāhyāḥ pāṇḍusutā nūnaṃ tava pitāmaha /
MBh, 6, 103, 24.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ saha keśava /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 41, 3.1 anugrāhyā vayaṃ nūnaṃ bhavatām iti me matiḥ /
MBh, 12, 41, 6.1 yadi cāham anugrāhyo bhavatāṃ suhṛdāṃ tataḥ /
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 15, 7, 17.1 yadi tvaham anugrāhyo bhavato dayito 'pi vā /
MBh, 15, 10, 15.2 mātrābhir anurūpābhir anugrāhyā hitāstvayā //
Rāmāyaṇa
Rām, Ki, 8, 2.1 sarvathāham anugrāhyo devatānām asaṃśayaḥ /
Rām, Yu, 109, 11.1 ahaṃ te yadyanugrāhyo yadi smarasi me guṇān /
Rām, Utt, 96, 4.1 yadi prītir mahārāja yadyanugrāhyatā mayi /
Bodhicaryāvatāra
BoCA, 8, 94.2 anugrāhyā mayānye'pi sattvatvādātmasattvavat //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 149.1 yadi vāham anugrāhyā vakṣo vā prabalaśramam /
Daśakumāracarita
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
DKCar, 2, 5, 97.1 yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayaty ādirājacaritadhuryo devaḥ saiṣā bhavadbhujataruchāyām akhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam iti //
Kūrmapurāṇa
KūPur, 1, 14, 73.2 anugrāhyo bhagavatā dakṣaścāpi divaukasaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 13.1 śambhoś cidādyanugrāhyaṃ tadvirodhitayā mithaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 6.0 bhaktiśraddhābhivyaktitāratamyād utkṛṣṭamadhyamāpakṛṣṭarūpasādhikārāpavargapadabhāja ityanugrāhyā bhavantītyāśayaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.2, 1.0 sa ityanantaroktaḥ sargādau tṛtīye ca bhūtasaṃhāre svāpe ca yo 'nugrāhyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 2.0 tadetatsarvaṃ sarveśitvādeva kila parameśvarasyānugrāhyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 14.2, 3.0 tac cānugrāhyatvam eṣāṃ cidacitāṃ pāśyapāśānāṃ tulyakālaṃ na ghaṭate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 20.2, 1.0 dharmiṇo 'nugrāhyasya dharmāṇāṃ yad anuvartanaṃ so 'nugrāhakasyānugrahaḥ kramavikasvarasvarūpāṇāṃ padmānāmiva vivasvataḥ //
Rasārṇava
RArṇ, 1, 5.2 yadi te 'ham anugrāhyā yadyahaṃ tava vallabhā //
Tantrāloka
TĀ, 2, 45.1 anugrāhyānusāreṇa vicitraḥ sa ca kathyate /
TĀ, 3, 291.1 yadi tādṛganugrāhyo daiśikasyopasarpati /
TĀ, 8, 353.2 atrāpi yato dṛṣṭānugrāhyāṇāṃ niyojyatā śaivī //
TĀ, 16, 75.1 anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 12.1 dharmaṃ kathaya me tāta anugrāhyo hy ahaṃ tava /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 81.2 yadi te 'ham anugrāhyo vadhyo vā surasattama //
SkPur (Rkh), Revākhaṇḍa, 97, 129.1 yadi tuṣṭā mahābhāgā anugrāhyo hyahaṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 99, 6.2 anugrāhyo 'smi te pāpo durnayo 'haṃ harādṛte /