Occurrences

Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Gokarṇapurāṇasāraḥ

Jaiminīyabrāhmaṇa
JB, 1, 195, 21.0 sa ekaviṃśaḥ ṣoḍaśī samapadyata //
JB, 1, 203, 20.0 sa ekaviṃśaḥ ṣoḍaśī samapadyata //
Taittirīyasaṃhitā
TS, 6, 1, 6, 30.0 sāṣṭākṣarā samapadyata //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 25.3 muhūrtena muhūrtenāśītiḥ samapadyata //
Mahābhārata
MBh, 1, 5, 14.2 hṛcchayena samāviṣṭo vicetāḥ samapadyata //
MBh, 1, 22, 4.2 meghastanitanirghoṣam ambaraṃ samapadyata /
MBh, 1, 57, 52.1 sāpsarā muktaśāpā ca kṣaṇena samapadyata /
MBh, 1, 68, 8.1 sa sarvadamano nāma kumāraḥ samapadyata /
MBh, 1, 70, 16.1 purūravāstato vidvān ilāyāṃ samapadyata /
MBh, 1, 89, 51.3 bhīmasenān maheṣvāsaḥ pratīpaḥ samapadyata /
MBh, 1, 93, 14.4 aṣṭāyataśirogrīvāṃ pṛthustāṃ samapadyata //
MBh, 1, 96, 53.2 vicitravīryo dharmātmā kāmātmā samapadyata /
MBh, 1, 96, 57.2 vicitravīryastaruṇo yakṣmāṇaṃ samapadyata //
MBh, 1, 100, 15.3 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata //
MBh, 1, 109, 31.3 mṛgaḥ pāṇḍuśca śokārtaḥ kṣaṇena samapadyata //
MBh, 1, 110, 45.2 śataśṛṅge mahārāja tāpasaḥ samapadyata //
MBh, 1, 112, 16.2 sa tasyāṃ kāmasaṃmatto yakṣmāṇaṃ samapadyata //
MBh, 1, 120, 11.1 yastvasya sahasā rājan vikāraḥ samapadyata /
MBh, 1, 130, 2.4 dhṛtarāṣṭro dvidhācittaḥ śokārtaḥ samapadyata /
MBh, 1, 151, 18.32 vetrakīyapurī sarvā vitrastā samapadyata /
MBh, 1, 157, 7.1 karmabhiḥ svakṛtaiḥ sā tu durbhagā samapadyata /
MBh, 1, 212, 1.121 pratyakṣa iva bhadrāyāḥ pāṇḍavaḥ samapadyata /
MBh, 1, 212, 1.133 kathāparigato bhāvaḥ kanyāyāḥ samapadyata /
MBh, 1, 212, 1.331 kanyāpuragatā bhūtvā tatparā samapadyata /
MBh, 1, 212, 1.370 tataḥ kanyāpure ghoṣastumulaḥ samapadyata /
MBh, 1, 212, 1.414 pārtham āsādya yodhānāṃ vismayaḥ samapadyata /
MBh, 1, 213, 12.45 kauravaṃ viṣayaṃ prāpya viśaṅkaḥ samapadyata /
MBh, 1, 213, 20.8 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 1, 213, 22.10 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata /
MBh, 2, 16, 40.2 ekamūrtikṛte vīraḥ kumāraḥ samapadyata //
MBh, 2, 17, 3.1 saṃśleṣite mayā daivāt kumāraḥ samapadyata /
MBh, 2, 43, 15.2 duryodhano dhārtarāṣṭro vivarṇaḥ samapadyata //
MBh, 3, 27, 1.3 anukīrṇaṃ mahāraṇyaṃ brāhmaṇaiḥ samapadyata //
MBh, 3, 99, 11.2 ṛṣibhiś ca mahābhāgair balavān samapadyata //
MBh, 3, 136, 9.2 bhava bhasmeti coktaḥ sa na bhasma samapadyata //
MBh, 3, 154, 19.1 tato yudhiṣṭhiras tasya bhārikaḥ samapadyata /
MBh, 3, 169, 10.2 sa deśo yatra vartāma guheva samapadyata //
MBh, 3, 176, 45.2 savyasyākṣṇo vikāraś cāpyaniṣṭaḥ samapadyata //
MBh, 3, 214, 17.2 ekagrīvas tvekakāyaḥ kumāraḥ samapadyata //
MBh, 3, 230, 16.1 gandharvabhūtā pṛthivī kṣaṇena samapadyata /
MBh, 4, 38, 18.2 hṛṣṭaromā bhayodvignaḥ kṣaṇena samapadyata //
MBh, 5, 11, 8.2 dharmātmā satataṃ bhūtvā kāmātmā samapadyata //
MBh, 5, 18, 6.1 tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata /
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 81, 26.2 pradakṣiṇaśikho bhūtvā vidhūmaḥ samapadyata //
MBh, 5, 130, 9.2 tato vaiśravaṇaḥ prīto vismitaḥ samapadyata //
MBh, 5, 132, 24.1 indro vṛtravadhenaiva mahendraḥ samapadyata /
MBh, 5, 145, 23.3 dāreṣvatiprasaktaśca yakṣmāṇaṃ samapadyata //
MBh, 6, 43, 19.2 vismayaḥ sarvabhūtānāṃ samapadyata bhārata //
MBh, 6, 43, 80.1 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata /
MBh, 6, 66, 4.2 bherīśaṅkhaninādaiśca tumulaḥ samapadyata //
MBh, 6, 67, 25.1 pramohaḥ sarvasattvānām atīva samapadyata /
MBh, 6, 67, 26.2 saṃghātaḥ śarajālānāṃ tumulaḥ samapadyata //
MBh, 6, 85, 14.1 madhyāhne sumahāraudraḥ saṃgrāmaḥ samapadyata /
MBh, 6, 86, 72.2 mahān vyatikaro ghoraḥ senayoḥ samapadyata //
MBh, 6, 91, 73.2 tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata //
MBh, 6, 92, 14.1 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 6, 95, 45.2 saprabhaścoditaḥ sūryo niṣprabhaḥ samapadyata //
MBh, 6, 99, 1.2 madhyāhne tu mahārāja saṃgrāmaḥ samapadyata /
MBh, 6, 103, 100.2 kanyā hyeṣā purā jātā puruṣaḥ samapadyata //
MBh, 6, 111, 36.2 siṃhanādaiśca sainyānāṃ dāruṇaḥ samapadyata //
MBh, 6, 111, 37.2 vīrāṅgadakirīṭeṣu niṣprabhā samapadyata //
MBh, 6, 111, 38.2 dhanuṣāṃ caiva nirghoṣo dāruṇaḥ samapadyata //
MBh, 6, 111, 40.2 niṣprakāśam ivākāśaṃ senayoḥ samapadyata //
MBh, 6, 113, 3.2 mahān vyatikaro raudraḥ senayoḥ samapadyata //
MBh, 6, 113, 47.1 tataḥ kilakilāśabdaḥ kṣaṇena samapadyata /
MBh, 6, 114, 6.2 yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata //
MBh, 6, 115, 9.1 hā heti tumulaḥ śabdo bhūtānāṃ samapadyata /
MBh, 7, 37, 20.1 mṛdur bhūtvā mahārāja dāruṇaḥ samapadyata /
MBh, 7, 43, 4.1 teṣāṃ tasya ca saṃmardo dāruṇaḥ samapadyata /
MBh, 7, 43, 18.2 jayagṛddhair vṛtā bhūmir dāruṇā samapadyata //
MBh, 7, 44, 30.1 tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata /
MBh, 7, 57, 72.2 dhanur bāṇaśca śatrughnaṃ tad dvaṃdvaṃ samapadyata //
MBh, 7, 65, 9.2 sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata //
MBh, 7, 101, 1.2 aparāhṇe mahārāja saṃgrāmaḥ samapadyata /
MBh, 7, 111, 20.2 aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata //
MBh, 7, 113, 24.2 dṛṣṭvā cāraṇasiddhānāṃ vismayaḥ samapadyata //
MBh, 7, 135, 43.2 ubhayoḥ senayor harṣastumulaḥ samapadyata //
MBh, 7, 161, 51.2 atha saṃdhyāgataḥ sūryaḥ kṣaṇena samapadyata //
MBh, 7, 165, 40.3 samapadyata cārkābhe bhāradvājaniśākare //
MBh, 7, 165, 53.2 lohitāṅga ivādityo durdarśaḥ samapadyata /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 19, 71.2 ubhayoḥ senayor vīrair vyākulaṃ samapadyata //
MBh, 8, 37, 9.2 bhayaṃ vipulam ādāya niśceṣṭā samapadyata //
MBh, 8, 52, 1.3 viśokaḥ samprahṛṣṭaś ca kṣaṇena samapadyata //
MBh, 8, 63, 7.1 dhvajau ca dṛṣṭvā saṃsaktau vismayaḥ samapadyata /
MBh, 8, 63, 22.2 siddhacāraṇasaṃghānāṃ vismayaḥ samapadyata //
MBh, 9, 18, 12.2 śaṅkhaśabdaśca śūrāṇāṃ dāruṇaḥ samapadyata //
MBh, 9, 20, 26.2 samapadyata sarveṣāṃ sainyānāṃ sumahad bhayam //
MBh, 9, 20, 27.1 putrasya tava cātyarthaṃ viṣādaḥ samapadyata /
MBh, 9, 20, 36.2 athānyaṃ ratham āsthāya hārdikyaḥ samapadyata //
MBh, 9, 25, 37.2 kiṃciccheṣā mahārāja kṛpaṇā samapadyata //
MBh, 9, 39, 26.2 tejasā bhāskarākāro gādhijaḥ samapadyata //
MBh, 9, 56, 9.2 saṃśayaḥ sarvabhūtānāṃ vijaye samapadyata //
MBh, 9, 56, 12.2 śabdaḥ sutumulo ghoro muhūrtaṃ samapadyata //
MBh, 10, 1, 24.2 sarvasya jagato dhātrī śarvarī samapadyata //
MBh, 10, 8, 73.2 evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata //
MBh, 11, 26, 40.2 kaśmalaṃ sarvabhūtānāṃ niśāyāṃ samapadyata //
MBh, 12, 15, 15.2 indro vṛtravadhenaiva mahendraḥ samapadyata //
MBh, 12, 29, 80.1 tam iyaṃ pṛthivī sarvā ekāhnā samapadyata /
MBh, 12, 59, 18.2 kāmo nāmāparastatra samapadyata vai prabho //
MBh, 12, 126, 22.2 nirviṇṇaḥ sa tu viprarṣir nirāśaḥ samapadyata //
MBh, 12, 154, 37.3 amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata //
MBh, 12, 272, 42.2 prajñānāśaśca balavān kṣaṇena samapadyata //
MBh, 12, 273, 17.2 tadā gṛhītaḥ kauravya niśceṣṭaḥ samapadyata //
MBh, 13, 14, 85.2 mama bhaktir mahādeve naiṣṭhikī samapadyata //
MBh, 13, 102, 13.2 paryāyaścāpyagastyasya samapadyata bhārata //
MBh, 13, 127, 29.1 tato vitimiro lokaḥ kṣaṇena samapadyata /
MBh, 13, 127, 43.3 naṣṭālokastato lokaḥ kṣaṇena samapadyata //
MBh, 14, 11, 7.3 dharāharaṇadurgandho viṣayaḥ samapadyata //
Rāmāyaṇa
Rām, Bā, 2, 12.2 ṛṣer dharmātmanas tasya kāruṇyaṃ samapadyata //
Rām, Bā, 46, 14.2 dhūmrāśvatanayaś cāpi sṛñjayaḥ samapadyata //
Rām, Bā, 54, 10.2 hatadarpo hatotsāho nirvedaṃ samapadyata //
Rām, Ay, 102, 12.1 yuvanāśvasutaḥ śrīmān māndhātā samapadyata /
Rām, Ār, 4, 34.1 sa ca pāvakasaṃkāśaḥ kumāraḥ samapadyata /
Rām, Yu, 32, 27.1 etasminn antare ghoraḥ saṃgrāmaḥ samapadyata /
Rām, Yu, 62, 31.2 saṃnāho rākṣasendrāṇāṃ tumulaḥ samapadyata //
Rām, Yu, 62, 32.2 śarvarī rākṣasendrāṇāṃ raudrīva samapadyata //
Rām, Yu, 79, 14.1 sa tasya gandham āghrāya viśalyaḥ samapadyata /
Rām, Yu, 81, 7.2 rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata //
Rām, Utt, 77, 17.2 vijvaraḥ pūtapāpmā ca vāsavaḥ samapadyata //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 184.2 samagacchata sadyaś ca sasattvā samapadyata //
Harivaṃśa
HV, 21, 18.1 sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata /
Kūrmapurāṇa
KūPur, 1, 18, 5.1 asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata /
KūPur, 1, 18, 9.1 ṛṣistvailavilistasyāṃ viśravāḥ samapadyata /
KūPur, 2, 43, 19.2 sādrinadyarṇavadvīpā niḥsnehā samapadyata //
Liṅgapurāṇa
LiPur, 1, 1, 9.2 atha teṣāṃ purāṇasya śuśrūṣā samapadyata //
LiPur, 1, 24, 67.2 traiyyāruṇiryadā vyāso dvāpare samapadyata //
LiPur, 1, 63, 52.2 cyavanasya tu kanyāyāṃ sumedhāḥ samapadyata //
LiPur, 1, 63, 53.2 asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata //
LiPur, 1, 63, 59.1 ṛṣir airavilo yasyāṃ viśravāḥ samapadyata /
LiPur, 1, 70, 274.1 prathamaḥ saṃprayogātmā kalpādau samapadyata /
Matsyapurāṇa
MPur, 46, 6.1 śrutaśravasi caidyasya sunīthaḥ samapadyata /
MPur, 154, 245.2 tataḥ prabhutvādbhāvānāṃ nāveśaṃ samapadyata //
MPur, 175, 49.2 jagato dahanākāṅkṣī putro'gniḥ samapadyata //
Bhāgavatapurāṇa
BhāgPur, 3, 12, 52.2 tābhyāṃ rūpavibhāgābhyāṃ mithunaṃ samapadyata //
BhāgPur, 3, 26, 23.2 kriyāśaktir ahaṃkāras trividhaḥ samapadyata //
BhāgPur, 4, 15, 1.3 bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata //
BhāgPur, 11, 6, 32.3 saha devagaṇair devaḥ svadhāma samapadyata //
BhāgPur, 11, 8, 26.2 nirgacchantī praviśatī niśīthaṃ samapadyata //
Bhāratamañjarī
BhāMañj, 5, 372.2 kṛpayā rakṣitastena nirmadaḥ samapadyata //
BhāMañj, 7, 205.2 maṇḍalāni caranvīro durlakṣyaḥ samapadyata //
Garuḍapurāṇa
GarPur, 1, 6, 16.1 tasya putrasahasraṃ tu vairaṇyāṃ samapadyata /
Kathāsaritsāgara
KSS, 2, 2, 128.2 trāsāyāsapariśrāntā tṛṣārtā samapadyata //
KSS, 2, 2, 147.2 acirācca sagarbhā sā sundarī samapadyata //
KSS, 2, 2, 194.2 śrīdatto 'pi mahānrājā nagare samapadyata //
KSS, 4, 2, 47.2 mittraṃ mittrāvasur nāma tasyātra samapadyata //
Skandapurāṇa
SkPur, 15, 7.2 papāta bhasmasāccaiva kṣaṇena samapadyata //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 66.2 tataḥ sa rājā gokarṇaṃ māghādau samapadyata //