Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Ṛgveda
Harṣacarita
Matsyapurāṇa
Gītagovinda
Hitopadeśa
Āryāsaptaśatī
Śukasaptati
Haṃsadūta
Kokilasaṃdeśa

Atharvaveda (Paippalāda)
AVP, 4, 33, 3.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 2.1 yathā havyaṃ vahasi jātavedo yathā yajñaṃ kalpayasi prajānan /
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
Bṛhadāraṇyakopaniṣad
BĀU, 5, 14, 8.2 atha kathaṃ hastībhūto vahasīti /
Maitrāyaṇīsaṃhitā
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
Ṛgveda
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 6, 64, 5.1 sā vaha yokṣabhir avātoṣo varaṃ vahasi joṣam anu /
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 7, 81, 3.2 yā vahasi puru spārhaṃ vananvati ratnaṃ na dāśuṣe mayaḥ //
ṚV, 8, 60, 15.2 atandro havyā vahasi haviṣkṛta ād id deveṣu rājasi //
Harṣacarita
Harṣacarita, 1, 51.1 śailūṣa iva vṛthā vahasi kṛtrimamupaśamaśūnyena cetasā tāpasākalpam //
Matsyapurāṇa
MPur, 154, 456.2 vṛthā yamaḥ prakaṭitadantakoṭaraṃ tvamāyudhaṃ vahasi vihāya saṃbhramam //
Gītagovinda
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
GītGov, 10, 22.2 ratiḥ tava kalāvatī ruciracitralekhe bhruvau aho vibudhayauvatam vahasi tanvi pṛthvīgatā //
Hitopadeśa
Hitop, 1, 80.3 taṃ janam asatyasandhaṃ bhagavati vasudhe kathaṃ vahasi //
Āryāsaptaśatī
Āsapt, 2, 198.2 mukhabandhamātrasindhura labodara kiṃ madaṃ vahasi //
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Āsapt, 2, 558.1 śirasā vahasi kapardaṃ rudra ruditvāpi rajatam arjayasi /
Śukasaptati
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Haṃsadūta
Haṃsadūta, 1, 9.1 pavitreṣu prāyo viracayasi toyeṣu vasatiṃ pramodaṃ nālīke vahasi viśadātmā svayamasi /
Haṃsadūta, 1, 38.1 muhuḥ śūnyāṃ dṛṣṭiṃ vahasi rahasi dhyāyasi sadā śṛṇoṣi pratyakṣaṃ na parijanavijñāpanaśatam /
Kokilasaṃdeśa
KokSam, 1, 54.1 divyaiśvaryaṃ diśasi bhajatāṃ vartase bhikṣamāṇo gaurīmaṅke vahasi bhasitaṃ pañcabāṇaṃ cakartha /