Occurrences

Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasendracintāmaṇi

Gopathabrāhmaṇa
GB, 2, 4, 6, 12.0 cātvālād apareṇādhvaryuś camasān adbhiḥ pūrayitvodīcaḥ praṇidhāya haritāni tṛṇāni vyavadadhāti //
Buddhacarita
BCar, 13, 50.1 kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
Mahābhārata
MBh, 1, 67, 33.2 ityevam uktvā sahasā praṇidhāya manasvinī /
MBh, 1, 110, 27.1 praṇidhāyendriyagrāmaṃ bhartṛlokaparāyaṇe /
MBh, 3, 112, 12.2 vaktreṇa vaktraṃ praṇidhāya śabdaṃ cakāra tanme 'janayat praharṣam //
MBh, 3, 180, 29.1 sa cāpi samyak praṇidhāya śikṣām astrāṇi caiṣāṃ guruvat pradāya /
MBh, 4, 41, 2.2 praṇidhāya śamīmūle prāyād uttarasārathiḥ //
MBh, 6, BhaGī 11, 44.1 tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam /
MBh, 7, 34, 21.2 praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ //
MBh, 7, 169, 41.2 viniḥśvasya yathā sarpaḥ praṇidhāya rathe dhanuḥ //
MBh, 8, 61, 5.2 rathād avaplutya gataḥ sa bhūmau yatnena tasmin praṇidhāya cakṣuḥ //
MBh, 13, 37, 7.2 tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai //
Rāmāyaṇa
Rām, Ki, 27, 45.1 athaivam uktaḥ praṇidhāya lakṣmaṇaḥ kṛtāñjalis tat pratipūjya bhāṣitam /
Rām, Yu, 11, 35.1 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā /
Saundarānanda
SaundĀ, 2, 65.1 udvegādapunarbhave manaḥ praṇidhāya sa yayau śayitavarāṅganādanāsthaḥ /
SaundĀ, 4, 28.1 kācit sthitā tatra tu harmyapṛṣṭhe gavākṣapakṣe praṇidhāya cakṣuḥ /
SaundĀ, 16, 83.1 dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jihvayāpi /
SaundĀ, 17, 4.1 ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya /
SaundĀ, 17, 6.1 saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim /
Saṅghabhedavastu
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 50.1 adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani /
Divyāvadāna
Divyāv, 2, 524.0 tato bhagavān bahirvihārasya pādau prakṣālya vihāraṃ praviśya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya prajñapta evāsane niṣaṇṇaḥ //
Divyāv, 12, 339.1 bhagavāṃśca padmakarṇikāyāṃ niṣaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya padmasyopari padmaṃ nirmitam //
Divyāv, 20, 54.1 paryaṅkamābhujya ṛjukāyaṃ praṇidhāya pratimukhaṃ smṛtimupasthāpya pañcasūpādānaskandheṣūdayavyayānudarśī viharati yadutedaṃ rūpam ayaṃ rūpasamudayaḥ ayaṃ rūpasyāstaṃgamaḥ iyaṃ vedanā iyaṃ saṃjñā ime saṃskārāḥ idaṃ vijñānam ayaṃ vijñānasamudayaḥ ayaṃ vijñānasyāstaṃgama iti //
Kirātārjunīya
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 6, 39.1 praṇidhāya cittam atha bhaktatayā vidite 'py apūrva iva tatra hariḥ /
Kūrmapurāṇa
KūPur, 1, 16, 68.2 śaraṇam upayayau sa bhāvayogāt praṇatagatiṃ praṇidhāya karmayogam //
KūPur, 2, 5, 40.2 mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam //
Suśrutasaṃhitā
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 9, 23.2 tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu //
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 20.1 didṛkṣustadahaṃ bhūyaḥ praṇidhāya mano hṛdi /
Rasendracintāmaṇi
RCint, 4, 8.1 kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat /