Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Divyāvadāna
Kumārasaṃbhava
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Śyainikaśāstra
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 111, 1.1 nyag vāto vāti nyak tapati sūryaḥ /
AVP, 4, 6, 2.1 na bhūmiṃ vāto 'ti vāti nāti tapati sūryaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 5, 2.1 na bhūmiṃ vāto ati vāti nāti paśyati kaścana /
AVŚ, 6, 91, 2.1 nyag vāto vāti nyak tapati sūryaḥ /
Gopathabrāhmaṇa
GB, 2, 4, 7, 2.0 tad yad enaṃ dadhnānabhihutyāvabhṛtham upahareyur yathā kuṇapaṃ vāty evam evainaṃ tat karoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 5.2 sa purastād vāti sa dakṣiṇatas sa paścāt sa uttaratas sa upariṣṭāt sa sarvā diśo 'nusaṃvāti //
JUB, 1, 2, 6.1 tad etad āhur idānīṃ vā ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 2, 6.2 sa yad reṣmāṇaṃ janamāno niveṣṭamāno vāti kṣayād eva bibhyat //
JUB, 3, 1, 20.1 tad yad idam āhur na batādya vātīti sa haitat puruṣe 'ntar niramate sa pūrṇaḥ svedamāna āste //
Jaiminīyabrāhmaṇa
JB, 1, 361, 7.0 tasmād yām eṣa diśaṃ vāti tāṃ diśam oṣadhayo vanaspatayo 'nupratighnate //
Kāṭhakasaṃhitā
KS, 19, 8, 30.0 tasmād yadriyaṅ vāto vāti tad agnir anveti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 2, 7.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 11.0 yathāṅkulī putrān saṃdaśyāsaṃbhindantī harati yathā vāto 'psu śanair vāti //
Taittirīyabrāhmaṇa
TB, 2, 3, 9, 4.9 sa yat purastād vāti /
TB, 2, 3, 9, 4.10 prāṇa eva bhūtvā purastād vāti //
TB, 2, 3, 9, 5.7 atha yad dakṣiṇato vāti /
TB, 2, 3, 9, 5.8 mātariśvaiva bhūtvā dakṣiṇato vāti /
TB, 2, 3, 9, 6.4 atha yat paścād vāti /
TB, 2, 3, 9, 6.5 pavamāna eva bhūtvā paścād vāti /
TB, 2, 3, 9, 7.1 atha yad uttarato vāti /
TB, 2, 3, 9, 7.2 savitaiva bhūtvottarato vāti /
Taittirīyasaṃhitā
TS, 4, 4, 3, 3.5 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
TS, 5, 5, 1, 11.0 tasmād yadriyaṅ vāyur vāti tadriyaṅṅ agnir dahati //
Āpastambaśrautasūtra
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 8.2 yad eva purastād vāti tad vasantasya rūpaṃ yat stanayati tad grīṣmasya yad varṣati tad varṣāṇāṃ yad vidyotate taccharado yad vṛṣṭvodgṛhṇāti taddhemantasya /
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 10, 3, 5, 14.2 sa ha sma tathaiva vāti /
Ṛgveda
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 1, 148, 4.2 ād asya vāto anu vāti śocir astur na śaryām asanām anu dyūn //
ṚV, 4, 40, 3.1 uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ /
ṚV, 7, 3, 2.2 ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti //
ṚV, 10, 31, 9.1 stego na kṣām aty eti pṛthvīm mihaṃ na vāto vi ha vāti bhūma /
ṚV, 10, 60, 11.1 nyag vāto 'va vāti nyak tapati sūryaḥ /
Avadānaśataka
AvŚat, 21, 2.19 tasya mukhāt padmagandho vāti śarīrācca candanagandhaḥ /
Mahābhārata
MBh, 4, 54, 3.1 na sma sūryastadā bhāti na ca vāti samīraṇaḥ /
MBh, 5, 11, 12.3 mārutaḥ surabhir vāti manojñaḥ sukhaśītalaḥ //
MBh, 12, 276, 28.1 abruvan vāti surabhir gandhaḥ sumanasāṃ śuciḥ /
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 339, 10.2 eko vāyur bahudhā vāti loke mahodadhiścāmbhasāṃ yonir ekaḥ /
MBh, 13, 74, 30.2 satyena māruto vāti sarvaṃ satye pratiṣṭhitam //
MBh, 13, 121, 13.2 puṇyaśca vāti gandhaste manye karmavidhānataḥ //
MBh, 18, 2, 33.1 āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ /
Manusmṛti
ManuS, 11, 114.1 uṣṇe varṣati śīte vā mārute vāti vā bhṛśam /
Rāmāyaṇa
Rām, Bā, 14, 10.1 nainaṃ sūryaḥ pratapati pārśve vāti na mārutaḥ /
Rām, Bā, 64, 7.2 prakampate ca pṛthivī vāyur vāti bhṛśākulaḥ //
Rām, Ay, 36, 14.1 na vāti pavanaḥ śīto na śaśī saumyadarśanaḥ /
Rām, Ār, 46, 8.1 yatra tiṣṭhāmy ahaṃ tatra māruto vāti śaṅkitaḥ /
Rām, Ki, 1, 9.1 mārutaḥ sukhaṃ saṃsparśe vāti candanaśītalaḥ /
Rām, Ki, 1, 31.2 niḥśvāsa iva sītāyā vāti vāyur manoharaḥ //
Rām, Su, 21, 16.2 na vāti smāyatāpāṅge kiṃ tvaṃ tasya na tiṣṭhasi //
Rām, Yu, 4, 41.1 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ /
Rām, Utt, 31, 26.2 madbhayād anilo hyeṣa vātyasau susamāhitaḥ //
Amaruśataka
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
Divyāvadāna
Divyāv, 18, 338.1 yadi ca dakṣiṇo vāyurvāti dakṣiṇena vāyunā sarvapuṣpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam //
Kumārasaṃbhava
KumSaṃ, 2, 35.2 na vāti vāyus tatpārśve tālavṛntānilādhikam //
Liṅgapurāṇa
LiPur, 1, 3, 22.2 āvṛṇodrūpamātraṃ tu vāyurvāti kriyātmakaḥ //
LiPur, 1, 96, 100.2 vāto vāti ca so 'si tvaṃ mṛtyurdhāvati pañcamaḥ //
LiPur, 2, 54, 21.2 vāti dūrāt tathā tasya gandhaḥ śaṃbhormahātmanaḥ //
LiPur, 2, 54, 23.1 sugandhastasya loke 'smin vāyur vāti nabhastale /
Suśrutasaṃhitā
Su, Sū., 6, 22.1 vāyurvātyuttaraḥ śīto rajodhūmākulā diśaḥ /
Su, Sū., 6, 26.1 vāti kāmijanānandajanano 'naṅgadīpanaḥ /
Viṣṇupurāṇa
ViPur, 6, 4, 2.2 nāśayan vāti maitreya varṣāṇām aparaṃ śatam //
Viṣṇusmṛti
ViSmṛ, 8, 29.1 satyena vāti pavanaḥ //
ViSmṛ, 9, 24.1 sā ca na vāti vāyau //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 16.1 vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ /
BhāgPur, 3, 25, 43.1 madbhayād vāti vāto 'yaṃ sūryas tapati madbhayāt /
BhāgPur, 3, 29, 40.1 yadbhayād vāti vāto 'yaṃ sūryas tapati yadbhayāt /
Bhāratamañjarī
BhāMañj, 16, 9.1 sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute /
Kathāsaritsāgara
KSS, 3, 6, 128.2 puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī //
Kṛṣiparāśara
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Śyainikaśāstra
Śyainikaśāstra, 5, 33.2 kadambāmodapiśune śvasane vāti sarvataḥ //
Haribhaktivilāsa
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 13.0 vātaṃ vā eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 99.1 satyena tiṣṭhaty udadhirvāyuḥ satyena vāti hi /
SkPur (Rkh), Revākhaṇḍa, 67, 79.1 mārutaḥ śītalo vāti vanaṃ spṛṣṭvā suśobhanam /