Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amaruśataka
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Kṛṣiparāśara
Ānandakanda
Śyainikaśāstra

Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
Ṛgveda
ṚV, 5, 83, 4.1 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ /
Buddhacarita
BCar, 12, 118.2 yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi //
Lalitavistara
LalVis, 6, 62.4 kālena vāyavo vānti sma /
LalVis, 7, 1.18 sarve vāyavaścāvasthitā na vānti sma /
Mahābhārata
MBh, 4, 42, 24.1 sadā ca vāyavo vānti nityaṃ varṣati vāsavaḥ /
MBh, 6, 3, 10.2 viṣvagvātāśca vāntyugrā rajo na vyupaśāmyati //
MBh, 6, 3, 37.1 vṛkṣān unmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ /
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 13, 35.1 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca /
MBh, 6, 19, 37.1 viṣvagvātāśca vāntyugrā nīcaiḥ śarkarakarṣiṇaḥ /
MBh, 12, 103, 6.1 anvenāṃ vāyavo vānti tathaivendradhanūṃṣi ca /
Rāmāyaṇa
Rām, Yu, 31, 4.1 vātāśca paruṣaṃ vānti kampate ca vasuṃdharā /
Amaruśataka
AmaruŚ, 1, 54.2 ete te kuṅkumāktastanakalaśabharāsphālanād ucchalantaḥ pītvā śītkārivaktraṃ śiśuharidṛśāṃ haimanā vānti vātāḥ //
Divyāvadāna
Divyāv, 8, 177.0 anulomapratilome mahāsamudre manuṣyānavacarite anulomapratilomā vāyavo vānti //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 188.0 tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 17, 57.1 bhavatyānanda samayo yadākāśe viṣamā vāyavo vānti āpaḥ kṣobhayanti āpaḥ kṣubdhāḥ pṛthivīṃ cālayanti //
Kūrmapurāṇa
KūPur, 1, 40, 20.2 ete tapanti varṣanti bhānti vānti sṛjanti ca /
Liṅgapurāṇa
LiPur, 1, 55, 73.1 ete tapanti varṣanti bhānti vānti sṛjanti ca /
Suśrutasaṃhitā
Su, Sū., 31, 25.2 mṛṣṭagandhāṃś ca ye vānti gantāraste yamālayam //
Śatakatraya
ŚTr, 2, 101.2 ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 8.1 vātā na vānti na hi santi dasyavaḥ prācīnabarhir jīvati hogradaṇḍaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
Ānandakanda
ĀK, 1, 14, 36.2 bhrāntivismṛtiśūlāni vāntyatīsārakaṃ param //
Śyainikaśāstra
Śyainikaśāstra, 5, 12.2 jhañjhānilā dhūlijālairāvilā vānti sarvataḥ //