Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Buddhacarita
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Carakasaṃhitā
Ca, Sū., 1, 38.1 śivo vāyur vavau sarvā bhābhir unmīlitā diśaḥ /
Mahābhārata
MBh, 1, 48, 12.2 vavau gandhaśca tumulo dahyatām aniśaṃ tadā //
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 3, 75, 15.2 devadundubhayo nedur vavau ca pavanaḥ śivaḥ //
MBh, 3, 109, 4.1 vāyur nityaṃ vavau yatra nityaṃ devaśca varṣati /
MBh, 3, 146, 5.1 puṇyagandhaḥ sukhasparśo vavau tatra samīraṇaḥ /
MBh, 3, 157, 36.2 sarvagandhavahas tatra mārutaḥ susukho vavau //
MBh, 3, 164, 47.1 śītas tatra vavau vāyuḥ sugandho jīvanaḥ śuciḥ /
MBh, 3, 172, 8.2 śailāścāpi vyaśīryanta na vavau ca samīraṇaḥ //
MBh, 4, 40, 26.1 sanirghātābhavad bhūmir dikṣu vāyur vavau bhṛśam /
MBh, 5, 182, 6.2 chittvā tridhā pātayāmāsa bhūmau tato vavau pavanaḥ puṇyagandhiḥ //
MBh, 7, 25, 59.1 bhṛśaṃ vavau jvalanasakho viyad rajaḥ samāvṛṇonmuhur api caiva sainikān /
MBh, 7, 60, 24.2 vavau saṃharṣayan pārthaṃ dviṣataścāpi śoṣayan //
MBh, 7, 163, 44.2 vavau ca viṣamo vāyuḥ sāgarāścāpi cukṣubhuḥ //
MBh, 9, 47, 54.2 mārutaśca vavau yuktyā puṇyagandho viśāṃ pate //
MBh, 9, 60, 52.1 vavau ca surabhir vāyuḥ puṇyagandho mṛduḥ sukhaḥ /
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 12, 52, 25.1 vavau śivaḥ sukho vāyuḥ sarvagandhavahaḥ śuciḥ /
MBh, 12, 160, 40.2 aprasannā diśaḥ sarvāḥ pavanaścāśivo vavau /
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 320, 7.2 vavau samīraṇaścāpi divyagandhavahaḥ śuciḥ //
MBh, 13, 14, 34.2 divyastrīgītabahulo māruto 'tra sukho vavau //
MBh, 13, 14, 169.2 vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ //
MBh, 13, 15, 48.2 rāśayo nipatanti sma vāyuśca susukho vavau //
MBh, 14, 52, 5.1 vāyur vegena mahatā rathasya purato vavau /
MBh, 14, 76, 15.1 tato vavau mahārāja māruto romaharṣaṇaḥ /
MBh, 18, 3, 6.2 vavau devasamīpasthaḥ śītalo 'tīva bhārata //
Rāmāyaṇa
Rām, Bā, 21, 4.1 tato vāyuḥ sukhasparśo virajasko vavau tadā /
Rām, Ay, 85, 21.2 upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ //
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Su, 45, 13.1 rarāsa bhūmir na tatāpa bhānumān vavau na vāyuḥ pracacāla cācalaḥ /
Rām, Yu, 30, 13.2 puṣpasaṃsargasurabhir vavau ghrāṇasukho 'nilaḥ //
Rām, Yu, 41, 33.2 pratilomaṃ vavau vāyur nirghātasamanisvanaḥ /
Rām, Yu, 45, 21.2 ājyagandhaprativahaḥ surabhir māruto vavau //
Rām, Yu, 45, 35.1 antarikṣāt papātolkā vāyuśca paruṣo vavau /
Rām, Yu, 77, 28.1 na tadānīṃ vavau vāyur na jajvāla ca pāvakaḥ /
Rām, Yu, 94, 22.1 pratikūlaṃ vavau vāyū raṇe pāṃsūn samutkiran /
Rām, Yu, 96, 17.2 bhāskaro niṣprabhaścābhūnna vavau cāpi mārutaḥ //
Rām, Yu, 97, 26.2 divyagandhavahastatra mārutaḥ susukho vavau //
Rām, Utt, 28, 26.1 nirgacchatastu śakrasya paruṣaṃ pavano vavau /
Saundarānanda
SaundĀ, 2, 54.2 didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau //
SaundĀ, 3, 9.1 sanagā ca bhūḥ pravicacāla hutavahasakhaḥ śivo vavau /
Kirātārjunīya
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Liṅgapurāṇa
LiPur, 1, 20, 36.2 atyuṣṇaś cātiśītaś ca vāyustatra vavau punaḥ //
Matsyapurāṇa
MPur, 151, 29.1 saṃdhīyamāne tasmiṃstu mārutaḥ paruṣo vavau /
MPur, 153, 64.2 tato vāyurvavau rūkṣo bahuśarkarapāṃsulaḥ //
MPur, 153, 163.2 tataścacāla vasudhā tato rūkṣo marudvavau //
MPur, 154, 490.1 vāyurvavau susurabhiḥ sukhasaṃsparśano vibhuḥ /
MPur, 161, 72.1 divyagandhavahastatra mārutaḥ susukho vavau /
MPur, 174, 31.2 vavau pravyathayandaityānpratilomaṃ satoyadaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 5.1 vavau vāyuḥ suduḥsparśaḥ phūtkārān īrayan muhuḥ /
BhāgPur, 10, 3, 4.1 vavau vāyuḥ sukhasparśaḥ puṇyagandhavahaḥ śuciḥ /
Bhāratamañjarī
BhāMañj, 18, 22.1 nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ /
Kathāsaritsāgara
KSS, 5, 2, 42.2 vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ //