Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Ṛgveda
Mahābhārata
Bhāgavatapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 45, 1.1 paro 'pehi manaspāpa kim aśastāni śaṃsasi /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 9.3 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 16, 18.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Ṛgveda
ṚV, 2, 43, 2.1 udgāteva śakune sāma gāyasi brahmaputra iva savaneṣu śaṃsasi /
Mahābhārata
MBh, 3, 61, 33.1 atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi /
MBh, 3, 175, 3.1 taṃ śaṃsasi bhayāviṣṭam āpannam arikarṣaṇam /
MBh, 6, 15, 4.1 ārtiḥ parā māviśati yataḥ śaṃsasi me hatam /
MBh, 6, 15, 36.2 taṃ nimagnaṃ naravyāghraṃ bhīṣmaṃ śaṃsasi saṃjaya //
MBh, 6, 15, 40.2 vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
MBh, 6, 15, 44.2 hataṃ śaṃsasi bhīṣmaṃ me kiṃ nu duḥkham ataḥ param //
MBh, 6, 15, 56.2 yatra śāṃtanavaṃ bhīṣmaṃ hataṃ śaṃsasi saṃjaya //
MBh, 6, BhaGī 5, 1.2 saṃnyāsaṃ karmaṇāṃ kṛṣṇa punaryogaṃ ca śaṃsasi /
MBh, 6, 58, 2.1 nityaṃ hi māmakāṃstāta hatān eva hi śaṃsasi /
MBh, 6, 58, 2.2 avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān //
MBh, 6, 58, 3.2 patitān pātyamānāṃśca hatān eva ca śaṃsasi //
MBh, 6, 79, 2.1 na caiva māmakaṃ kaṃciddhṛṣṭaṃ śaṃsasi saṃjaya /
MBh, 6, 79, 2.2 nityaṃ pāṇḍusutān hṛṣṭān abhagnāṃścaiva śaṃsasi //
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 130, 9.1 hatāṃścaiva viṣaktāṃśca parābhūtāṃśca śaṃsasi /
MBh, 7, 139, 15.2 hatāṃścaiva viṣaṇṇāṃśca viprakīrṇāṃśca śaṃsasi /
MBh, 8, 5, 75.2 astrāṇi vā pranaṣṭāni yathā śaṃsasi me hatam /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 11.3 yastvaṃ śaṃsasi kṛṣṇasya martyānām amṛtaṃ hi naḥ //