Occurrences

Ṛgvedakhilāni
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
Mahābhārata
MBh, 3, 102, 9.2 ṛte tvāṃ hi mahābhāga tasmād enaṃ nivāraya //
MBh, 3, 296, 27.1 vāritastvabravīt pārtho dṛśyamāno nivāraya /
MBh, 6, 85, 10.1 nivāraya sutān dyūtāt pāṇḍavānmā druheti ca /
MBh, 7, 151, 9.3 nivāraya balaṃ sarvaṃ vayaṃ yotsyāma pāṇḍavān //
MBh, 7, 159, 2.2 dhṛṣṭadyumnam uvācedaṃ kumbhayoniṃ nivāraya //
MBh, 14, 1, 13.2 dyūtasaṃpātam apyeṣām apramatto nivāraya //
Kūrmapurāṇa
KūPur, 1, 15, 226.2 nivārayāśu trailokyaṃ tvadīyā bhagavanniti //
Liṅgapurāṇa
LiPur, 1, 107, 24.1 kṣīrārthamadahatsarvaṃ tapasā taṃ nivāraya /
Skandapurāṇa
SkPur, 18, 33.2 vasiṣṭhasya mahābhāga tvaṃ nivāraya putraka //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 150, 9.2 saṃtāpayati lokāṃstrīṃstannivāraya gopate //