Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrasāra
Dhanurveda
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 2, 1, 2, 5.0 tad āviddhaṃ nirakṛntat //
GB, 2, 1, 3, 10.0 apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 4.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 18.0 savye pāṇau kṛtvā dakṣiṇasyānāmikayā triḥ prayauti namaḥ śyāvāsyāyānnaśane yat ta āviddhaṃ tatte niṣkṛntāmīti //
Ṛgveda
ṚV, 6, 75, 1.2 anāviddhayā tanvā jaya tvaṃ sa tvā varmaṇo mahimā pipartu //
Carakasaṃhitā
Ca, Nid., 8, 8.1 tatredamapasmāraviśeṣavijñānaṃ bhavati tadyathā abhīkṣṇam apasmarantaṃ kṣaṇena saṃjñāṃ pratilabhamānam utpiṇḍitākṣam asāmnā vilapantam udvamantaṃ phenam atīvādhmātagrīvam āviddhaśiraskaṃ viṣamavinatāṅgulim anavasthitapāṇipādam aruṇaparuṣaśyāvanakhanayanavadanatvacam anavasthitacapalaparuṣarūkṣarūpadarśinaṃ vātalānupaśayaṃ viparītopaśayaṃ ca vātenāpasmarantaṃ vidyāt /
Mahābhārata
MBh, 1, 213, 51.1 pāṇḍusāgaram āviddhaḥ praviveśa mahānadaḥ /
MBh, 1, 217, 3.2 āviddhāviva dṛśyete rathinau tau rathottamau //
MBh, 4, 22, 24.1 te tu dṛṣṭvā tam āviddhaṃ bhīmasenena pādapam /
MBh, 4, 56, 7.3 mayā cakram ivāviddhaṃ sainyaṃ drakṣyasi kevalam //
MBh, 4, 59, 12.1 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ /
MBh, 5, 96, 18.2 vaiṣṇavaṃ cakram āviddhaṃ vidhūmena haviṣmatā //
MBh, 6, 50, 39.2 agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata //
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 7, 14, 13.2 prajajvāla tathāviddhā bhīmena mahatī gadā //
MBh, 9, 3, 20.2 alātam iva cāviddhaṃ gāṇḍīvaṃ samadṛśyata //
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 56, 28.1 āviddhā sarvavegena bhīmena mahatī gadā /
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
Rāmāyaṇa
Rām, Ay, 51, 23.1 tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau /
Rām, Su, 1, 31.1 tasya lāṅgūlam āviddham ativegasya pṛṣṭhataḥ /
Rām, Su, 44, 21.1 sa taiḥ pañcabhir āviddhaḥ śaraiḥ śirasi vānaraḥ /
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 102.1 anyatrāviddhakarṇānāṃ strīpuṃsānām avāsasām /
Daśakumāracarita
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 5, 14.1 bhāgyamatra parīkṣiṣye iti spaṣṭāspṛṣṭameva kimapyāviddharāgasādhvasaṃ lakṣasuptaḥ sthito 'smi //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 170.1 viśvavyāpī viśeṣasthaḥ śleṣāviddho virodhavān /
Matsyapurāṇa
MPur, 43, 34.2 mārutāviddhaphenaugham āvartākṣiptaduḥsaham //
MPur, 135, 25.1 iti te'nyonyamāviddhā uttarottarabhāṣiṇaḥ /
MPur, 174, 50.2 pavanāviddhanirghoṣaṃ saṃpradīptahutāśanam //
Nāṭyaśāstra
NāṭŚ, 4, 126.1 sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate /
NāṭŚ, 4, 160.1 pādau ca valitāviddhau madaskhalitake dvijāḥ /
NāṭŚ, 4, 162.1 ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat /
Suśrutasaṃhitā
Su, Cik., 35, 30.2 pavanāviddhatoyasya velā vegamivodadheḥ //
Viṣṇupurāṇa
ViPur, 5, 14, 3.2 saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 13.2 vṛkodarāviddhagadābhimarśa bhagnorudaṇḍe dhṛtarāṣṭraputre //
Bhāratamañjarī
BhāMañj, 8, 24.1 akāṇḍatāṇḍavāviddhakabandhākulavartmasu /
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 4, 7.0 tasmāt śāṃbhavadṛḍhaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti //
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
Dhanurveda
DhanV, 1, 62.1 aviṣpātaṃ balāviddhaṃ pītamagnau tathauṣadham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 17, 4.0 tasminn upaviśyāviddhe rathacakre 'sampreṣitas triḥ sāma gāyati //