Occurrences

Vaikhānasadharmasūtra
Rasendracūḍāmaṇi
Rasādhyāya
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Rasendracūḍāmaṇi
RCūM, 11, 36.2 sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //
Rasādhyāya
RAdhy, 1, 250.3 pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //
RAdhy, 1, 278.2 pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
Haribhaktivilāsa
HBhVil, 2, 80.2 pidadhyāt tanmukhaṃ śakravallīcūtādipallavaiḥ //
Rasakāmadhenu
RKDh, 1, 1, 69.2 tathā pidadhyāttatpātradhānaṃ majjeddravāntare //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 64.3, 5.0 tatastaṃ gartaṃ gostanākāramūṣayā nyubjayā pidadhyāt //