Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Aitareya-Āraṇyaka
AĀ, 2, 2, 3, 2.0 sa hānnam ity abhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 4.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
AĀ, 2, 2, 3, 6.0 sa hānnam ity evābhivyāhṛtya bṛhatīsahasraṃ śaśaṃsa tenendrasya priyaṃ dhāmopeyāya //
Aitareyabrāhmaṇa
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 10.1 pra haivainaṃ tacchaśaṃsa yaḥ katham avocad bhagava iti /
Buddhacarita
BCar, 5, 17.1 naradevasutastamabhyapṛcchadvada ko 'sīti śaśaṃsa so 'tha tasmai /
BCar, 10, 10.2 dadarśa papraccha ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa //
Carakasaṃhitā
Ca, Sū., 1, 26.2 ṛṣibhyo'nadhikaṃ tacca śaśaṃsānavaśeṣayan //
Mahābhārata
MBh, 1, 94, 66.2 varaṃ śaśaṃsa kanyāṃ tām uddiśya bharatarṣabha //
MBh, 1, 100, 19.4 śaśaṃsa sa punar mātre tasya bālasya pāṇḍutām /
MBh, 1, 107, 14.2 sā cātmano mataṃ satyaṃ śaśaṃsa paramarṣaye //
MBh, 1, 178, 10.1 śaśaṃsa rāmāya yudhiṣṭhiraṃ ca bhīmaṃ ca jiṣṇuṃ ca yamau ca vīrau /
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 3, 6, 11.2 sa cāpi tebhyo vistarataḥ śaśaṃsa yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ //
MBh, 3, 7, 14.2 śaśaṃsāgamane hetum idaṃ caivābravīd vacaḥ //
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 176, 47.1 śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram /
MBh, 3, 262, 5.1 śaśaṃsa rāvaṇastasmai tat sarvaṃ rāmaceṣṭitam /
MBh, 3, 263, 19.2 tayoḥ śaśaṃsa gṛdhras tu sītārthe rāvaṇād vadham //
MBh, 3, 266, 29.1 sa tad rāmāya medhāvī śaśaṃsa plavagarṣabhaḥ /
MBh, 3, 286, 18.2 tat sarvam ānupūrvyeṇa śaśaṃsāsmai vṛṣas tadā //
MBh, 4, 59, 34.2 śaśaṃsa devarājāya citrasenaḥ pratāpavān //
MBh, 7, 118, 19.2 garhayāmāsa taṃ cāpi śaśaṃsa puruṣarṣabham //
MBh, 7, 165, 97.2 śaśaṃsa droṇaputrāya yathā droṇo nipātitaḥ //
MBh, 10, 10, 1.3 śaśaṃsa dharmarājāya sauptike kadanaṃ kṛtam //
MBh, 12, 30, 17.2 śaśaṃsa manmathaṃ tīvraṃ vrīḍamānaḥ sa dharmavit //
MBh, 12, 48, 15.2 tato vrajann eva gadāgrajaḥ prabhuḥ śaśaṃsa tasmai nikhilena tattvataḥ /
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 14, 48, 29.2 tebhyaḥ śaśaṃsa dharmātmā yāthātathyena buddhimān //
MBh, 14, 59, 5.2 śaśaṃsa kuruvīrāṇāṃ saṃgrāme nidhanaṃ yathā //
MBh, 14, 82, 19.2 gaccheti vasubhiścokto mama cedaṃ śaśaṃsa saḥ //
Rāmāyaṇa
Rām, Ay, 51, 8.1 teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam /
Rām, Ay, 90, 9.2 śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt //
Rām, Ār, 17, 26.2 virūpaṇaṃ cātmani śoṇitokṣitā śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 19, 25.2 vadhaṃ ca teṣāṃ nikhilena rakṣasāṃ śaśaṃsa sarvaṃ bhaginī kharasya sā //
Rām, Ār, 45, 1.2 parivrājakarūpeṇa śaśaṃsātmānam ātmanā //
Rām, Ār, 60, 9.2 dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām //
Rām, Ār, 60, 23.2 saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam //
Rām, Ār, 66, 9.2 śaśaṃsa tasya kākutsthaṃ kabandhasya mahābalaḥ //
Rām, Ār, 70, 9.2 śaśaṃsa śabarī vṛddhā rāmāya pratyupasthitā //
Rām, Ki, 2, 5.2 śaśaṃsa paramodvignaḥ paśyaṃs tau rāmalakṣmaṇau //
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Yu, 47, 13.2 śaśaṃsa rāmasya balapravekaṃ mahātmanāṃ rākṣasapuṃgavānām //
Rām, Utt, 91, 16.1 śaśaṃsa ca yathāvṛttaṃ gandharvavadham uttamam /
Saundarānanda
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
Daśakumāracarita
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
Kumārasaṃbhava
KumSaṃ, 3, 60.1 tasmai śaśaṃsa praṇipatya nandī śuśrūṣayā śailasutām upetām /
KumSaṃ, 7, 40.2 vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ //
Matsyapurāṇa
MPur, 148, 61.2 śaśaṃsa madhye devānāṃ tatkāryaṃ samupasthitam //
Varāhapurāṇa
VarPur, 27, 20.2 śaśaṃsa ca mahad yuddhaṃ kailāse dānavaiḥ saha //
Viṣṇupurāṇa
ViPur, 5, 30, 4.2 dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 12.2 śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ //
BhāgPur, 10, 1, 64.1 etatkaṃsāya bhagavāñchaśaṃsābhyetya nāradaḥ /
Bhāratamañjarī
BhāMañj, 6, 27.2 sametya dhṛtarāṣṭrāya śaśaṃsa svabhaṭakṣayam //
BhāMañj, 13, 951.2 śaśaṃsa sāraṃ dharmasya satyaṃ parahitaṃ tathā //
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
Kathāsaritsāgara
KSS, 1, 4, 82.2 rājñā pṛṣṭā satī sarvamupakośā śaśaṃsa tat //
KSS, 1, 5, 69.2 śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt //
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
KSS, 1, 6, 151.2 paśyansānuśayaḥ sarvaṃ svabhāryāyai śaśaṃsa tat //
KSS, 1, 7, 67.2 yuktyā pṛṣṭaḥ kathaṃcicca yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 2, 1, 36.2 mṛgāvatīgataṃ sarvaṃ śaśaṃsotsukayā dhiyā //
KSS, 2, 4, 122.2 cakito lohajaṅghāya śaśaṃsa sa ca rākṣasaḥ //
KSS, 2, 4, 160.2 śaśaṃsa rātrivṛttāntaṃ dāpayitvāntare paṭam //
KSS, 2, 4, 188.2 apṛcchyata yathāvṛttaṃ sāpi tebhyaḥ śaśaṃsa tat //
KSS, 2, 5, 13.2 yaugandharāyaṇoktaṃ ca tasyai rājā śaśaṃsa saḥ //
KSS, 2, 5, 50.1 etacchrutvā sa vatseśo jaharṣa ca śaśaṃsa ca /
KSS, 2, 5, 85.2 papracchuḥ padmavṛttāntaṃ so 'pi kṣībaḥ śaśaṃsa tam //
KSS, 2, 5, 192.1 sā śaśaṃsa yathāvṛttaṃ sarve 'pi jahasurjanāḥ /
KSS, 3, 1, 110.1 tatra cāsmai tadutsāhaṃ śaśaṃsa svacikīrṣitam /
KSS, 3, 3, 96.2 śaśaṃsa tadgataṃ sarvaṃ vṛttāntaṃ khinnamānasaḥ //
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 4, 2, 171.2 gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat //
KSS, 5, 1, 160.2 yathākṛtaṃ śaśaṃsaitanmādhavāyābhinandate //
KSS, 5, 2, 65.2 nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ //
KSS, 5, 2, 111.2 jyāyase 'śokadattāya yathāvṛttaṃ śaśaṃsa saḥ //
KSS, 5, 2, 157.2 tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam //
KSS, 5, 3, 200.2 śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām //
KSS, 5, 3, 219.1 śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ /