Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Spandakārikānirṇaya

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
Ṛgveda
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
Mahābhārata
MBh, 3, 282, 37.2 sa cādya divasaḥ prāptas tato nainaṃ jahāmyaham //
Rāmāyaṇa
Rām, Ār, 4, 31.2 yāvaj jahāmi gātrāṇi jīrṇāṃ tvacam ivoragaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //