Occurrences
Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Aitareyabrāhmaṇa
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
Jaiminīyabrāhmaṇa
JB, 1, 203, 14.0 sa yad astṛtvā vyanadat tan nānadam abhavat //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
Mahābhārata
MBh, 1, 121, 13.1 sa jātamātro vyanadad yathaivoccaiḥśravā hayaḥ /
MBh, 1, 141, 20.2 bhīmasenaṃ samāliṅgya vyanadad bhairavaṃ ravam //
MBh, 2, 66, 30.1 vyanadajjātamātro hi gomāyur iva bhārata /
MBh, 3, 127, 6.2 sa daṣṭo vyanadad rājaṃs tena duḥkhena bālakaḥ //
MBh, 3, 214, 24.2 gṛhītvā vyanadad bhīmaṃ cikrīḍa ca mahābalaḥ //
MBh, 3, 216, 7.2 guho 'pi śabdaṃ taṃ śrutvā vyanadat sāgaro yathā //
MBh, 3, 221, 30.2 cacāla vyanadaccorvī tamobhūtaṃ jagat prabho //
MBh, 5, 183, 9.2 meghavad vyanadaccoccair jahṛṣe ca punaḥ punaḥ //
MBh, 6, 86, 62.2 rākṣaso vyanadad ghoraṃ sa śabdastumulo 'bhavat //
MBh, 6, 87, 2.3 vyanadat sumahānādaṃ bhaimasenir ghaṭotkacaḥ //
MBh, 6, 89, 6.1 vyanadat sumahānādaṃ jīmūta iva śāradaḥ /
MBh, 7, 84, 3.3 alambusam atho viddhvā siṃhavad vyanadanmuhuḥ //
Rāmāyaṇa
Rām, Ār, 42, 13.2 vyanadad bhairavaṃ nādaṃ dharaṇyām alpajīvitaḥ /
Rām, Ki, 12, 15.1 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt /
Rām, Yu, 97, 26.1 athāntarikṣe vyanadat saumyastridaśadundubhiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 19, 10.2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam //
BhāgPur, 4, 5, 6.1 anvīyamānaḥ sa tu rudrapārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam /