Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa

Mahābhārata
MBh, 5, 183, 24.2 anāhatā dundubhayo vinedur bhṛśanisvanāḥ //
MBh, 6, 41, 98.2 siṃhanādāṃśca vividhān vineduḥ puruṣarṣabhāḥ //
MBh, 6, 44, 12.1 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ /
MBh, 6, 44, 25.2 prāsair vinihatāḥ kecid vineduḥ paramāturāḥ //
MBh, 6, 50, 46.2 vinedur bhinnamarmāṇo nipetuśca gatāsavaḥ //
MBh, 6, 55, 91.2 sarvāṇi bhūtāni bhṛśaṃ vineduḥ kṣayaṃ kurūṇām iti cintayitvā //
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 81, 37.2 sarve vineduḥ sahitāḥ samantāt pupūjire tava putraṃ sasainyāḥ //
MBh, 7, 31, 47.1 kecid ārtasvaraṃ cakrur vinedur apare punaḥ /
MBh, 7, 152, 24.2 vinedustumulānnādān dudruvuśca diśo daśa //
MBh, 7, 172, 17.2 rudhiraṃ cāpi varṣanto vinedustoyadāmbare //
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 8, 60, 15.2 karṇaṃ vineduḥ sahitāḥ pṛṣatkaiḥ saṃmardamānāḥ saha pārṣatena //
MBh, 8, 60, 28.2 paraspareṇābhihatāś ca caskhalur vinedur ārtā vyasavo 'patanta ca //
MBh, 9, 18, 42.2 dhārtarāṣṭrā vinedur hi nānyāṃ cākathayan kathām /
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 11, 27, 22.1 tato vineduḥ sahasā strīpuṃsās tatra sarvaśaḥ /
Rāmāyaṇa
Rām, Ay, 85, 57.1 samprahṛṣṭā vinedus te narās tatra sahasraśaḥ /
Rām, Ki, 63, 1.2 saṃgatāḥ prītisaṃyuktā vineduḥ siṃhavikramāḥ //
Rām, Su, 1, 15.2 guhāviṣṭāni bhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Su, 40, 2.1 vidrutāśca bhayatrastā vinedur mṛgapakṣiṇaḥ /
Rām, Su, 43, 15.1 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ /
Rām, Su, 46, 20.2 diśaśca sarvāḥ kaluṣā babhūvur mṛgāśca raudrā bahudhā vineduḥ //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 55, 22.1 vinedur muditāḥ kecic cakruḥ kilakilāṃ tathā /
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 44, 36.1 vineduśca yathā prāṇaṃ harayo jitakāśinaḥ /
Rām, Yu, 45, 32.2 laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 33.2 vānarā bhayasaṃvignā vinedur visvaraṃ bhṛśam //
Rām, Yu, 55, 44.2 tato viṣeduḥ sahasā plavaṃgamā rakṣogaṇāścāpi mudā vineduḥ //
Rām, Yu, 57, 43.2 amṛṣyamāṇāḥ paraharṣam ugraṃ mahābalā bhīmataraṃ vineduḥ //
Rām, Yu, 57, 47.1 siṃhanādān vineduśca raṇe rākṣasavānarāḥ /
Rām, Yu, 57, 54.2 siṃhanādān vineduśca raṇe vānararākṣasāḥ //
Rām, Yu, 57, 70.2 na śekur vānarāḥ soḍhuṃ te vinedur mahāsvanam //
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 65.2 teṣāṃ samudghuṣṭaravaṃ niśamya laṅkālayā bhīmataraṃ vineduḥ //
Rām, Yu, 82, 39.2 viṣedur ārtātibhayābhipīḍitā vinedur uccaiśca tadā sudāruṇam //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 83, 36.2 vinedur aśivaṃ gṛdhrā vāyasair anunāditāḥ //
Rām, Yu, 97, 25.1 tato vineduḥ saṃhṛṣṭā vānarā jitakāśinaḥ /
Rām, Yu, 98, 5.2 kareṇva iva nardantyo vinedur hatayūthapāḥ //
Rām, Utt, 23, 30.2 vimukhīkṛtya saṃhṛṣṭā vinedur vividhān ravān //
Rām, Utt, 88, 19.1 kecid vineduḥ saṃhṛṣṭāḥ kecid dhyānaparāyaṇāḥ /
Liṅgapurāṇa
LiPur, 1, 30, 23.1 vineduruccamīśvarāḥ sureśvarā maheśvaram /
LiPur, 1, 71, 148.1 niyogādvajriṇaḥ sarve vinedurmunipuṅgavāḥ /
Matsyapurāṇa
MPur, 136, 68.2 vineduruccairjahasuśca durmadā jayema candrādidigīśvaraiḥ saha //
MPur, 138, 28.2 prakṣipya prakṣipya samudramadhye kālāmbudābhāḥ pramathā vineduḥ //
Skandapurāṇa
SkPur, 13, 104.2 ceto'bhirāmaṃ tridaśāṅganānāṃ puṃskokilāś cātikalaṃ vineduḥ //
SkPur, 13, 119.1 śrutvā śabdam ṛtumadakalaṃ sarvataḥ kokilānāṃ cañcatpakṣāḥ sumadhurarutaṃ nīlakaṇṭhā vineduḥ /