Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rājamārtaṇḍa
Skandapurāṇa
Tantrāloka
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 7, 10.0 vaniṣṭhum asya mā rāviṣṭorūkam manyamānā ned vas toke tanaye ravitā ravacchamitāra iti ye caiva devānāṃ śamitāro ye ca manuṣyāṇāṃ tebhya evainaṃ tat paridadāti //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
Atharvaveda (Paippalāda)
AVP, 1, 88, 2.1 adānyān somapān manyamāno yajñasya vidvān samaye na dhīraḥ /
AVP, 4, 31, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 2, 35, 3.1 adānyānt somapān manyamāno yajñasya vidvānt samaye na dhīraḥ /
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 5, 18, 5.1 ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt /
AVŚ, 5, 19, 6.1 ugro rājā manyamāno brāhmaṇaṃ yo jighatsati /
AVŚ, 8, 9, 22.1 itthaṃ śreyo manyamānedam āgamaṃ yuṣmākaṃ sakhye aham asmi śevā /
AVŚ, 12, 4, 37.2 vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām //
AVŚ, 12, 4, 38.1 yo vehataṃ manyamāno 'mā ca pacate vaśām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 10.1 yastvā hṛdā kīriṇā manyamānaḥ iti puronuvākyāmanūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 26.22 api hāsya parimoṣiṇo 'sthīny apajahrur anyan manyamānāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 2, 16.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ krodham avarunddhe yo 'sya varāhe bhavati //
GB, 1, 2, 3, 5.0 sa yat kruddho vācā na kaṃcana hinasti puruṣātpuruṣāt pāpīyān iva manyamānas tena taṃ pādam avarunddhe yo 'sya mṛtyau bhavati //
GB, 1, 3, 15, 1.0 priyamedhā ha vai bharadvājā yajñavido manyamānāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 60, 6.2 athāsurā ādravaṃs tathā kariṣyāma iti manyamānāḥ //
JUB, 2, 3, 11.1 athāsurā bhūtahana ādravan mohayiṣyāma iti manyamānāḥ //
JUB, 3, 2, 1.2 taṃ ha nādadrāte ko vā ko veti manyamānau //
Jaiminīyabrāhmaṇa
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 137, 21.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ parāṃ parāvatam agacchat //
JB, 1, 144, 20.0 tad evam ivaiva manyamānena geyam //
JB, 1, 223, 3.0 tān avidvāṃso 'girann annam eva manyamānāḥ //
JB, 1, 287, 17.0 sā jagatī prathamodapatad ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā manyamānā //
JB, 1, 351, 7.0 kṛtsnaṃ vāvedam amṛtam annādyam imaṃ lokam āgād ity eva manyamāno bhakṣayet //
JB, 1, 354, 17.0 indro vṛtraṃ vajreṇādhyasya nāstṛṣīti manyamānaḥ sa ūtīkān eva prāviśat //
Kaṭhopaniṣad
KaṭhUp, 2, 5.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 25.1 ayajñiyān yajñiyān manyamānaḥ prāṇasya vidvānt samare na dhīraḥ /
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno vā āgām ahaṃ vo asmi sakhyāya śevaḥ /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 8.1 avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
MuṇḍU, 3, 2, 2.1 kāmān yaḥ kāmayate manyamānaḥ sa kāmabhir jāyate tatra tatra /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
Taittirīyasaṃhitā
TS, 6, 5, 5, 12.0 indro vṛtraṃ hatvā parām parāvatam agacchad apārādham iti manyamānaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 15.2 ādhraścidyaṃ manyamānas turaś cid rājā cidyaṃ bhagaṃ bhakṣīmahīty āha /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
ĀśvŚS, 9, 5, 1.0 uśanasastomena garagīrṇam iva ātmānaṃ manyamāno yajeta //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 4, 5, 2, 2.2 yadekām manyamānā ekayevaitayā careyur yaddve manyamānā dvābhyāmiva careyu sthālīṃ caivoṣṇīṣaṃ copakalpayitavai brūyāt //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
Ṛgveda
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 33, 9.2 amanyamānāṁ abhi manyamānair nir brahmabhir adhamo dasyum indra //
ṚV, 1, 178, 5.1 tvayā vayam maghavann indra śatrūn abhi ṣyāma mahato manyamānān /
ṚV, 1, 190, 5.1 ye tvā devosrikam manyamānāḥ pāpā bhadram upajīvanti pajrāḥ /
ṚV, 2, 11, 2.2 amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ //
ṚV, 2, 12, 10.1 yaḥ śaśvato mahy eno dadhānān amanyamānāñcharvā jaghāna /
ṚV, 2, 23, 12.1 adevena manasā yo riṣaṇyati śāsām ugro manyamāno jighāṃsati /
ṚV, 3, 32, 4.2 yebhir vṛtrasyeṣito vivedāmarmaṇo manyamānasya marma //
ṚV, 3, 53, 23.1 na sāyakasya cikite janāso lodhaṃ nayanti paśu manyamānāḥ /
ṚV, 3, 62, 1.1 imā u vām bhṛmayo manyamānā yuvāvate na tujyā abhūvan /
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 4, 20, 5.2 maryo na yoṣām abhi manyamāno 'cchā vivakmi puruhūtam indram //
ṚV, 4, 29, 2.2 svaśvo yo abhīrur manyamānaḥ suṣvāṇebhir madati saṃ ha vīraiḥ //
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 32, 3.2 ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān //
ṚV, 6, 19, 12.1 janaṃ vajrin mahi cin manyamānam ebhyo nṛbhyo randhayā yeṣv asmi /
ṚV, 6, 25, 5.1 nahi tvā śūro na turo na dhṛṣṇur na tvā yodho manyamāno yuyodha /
ṚV, 7, 22, 8.1 nū cin nu te manyamānasya dasmod aśnuvanti mahimānam ugra /
ṚV, 7, 41, 2.2 ādhraś cid yam manyamānas turaś cid rājā cid yam bhagam bhakṣīty āha //
ṚV, 7, 98, 4.1 yad yodhayā mahato manyamānān sākṣāma tān bāhubhiḥ śāśadānān /
ṚV, 8, 7, 34.1 girayaś cin ni jihate parśānāso manyamānāḥ /
ṚV, 10, 8, 9.1 bhūrīd indra ud inakṣantam ojo 'vābhinat satpatir manyamānam /
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
Ṛgvedakhilāni
ṚVKh, 3, 19, 1.1 udapaptama vasater vayo yathā riṇantv ā bhṛgavo manyamānāḥ /
Arthaśāstra
ArthaŚ, 1, 8, 23.1 navāstu yamasthāne daṇḍadharaṃ manyamānā nāparādhyanti iti //
Buddhacarita
BCar, 3, 4.2 mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iti manyamānaḥ //
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
Mahābhārata
MBh, 1, 84, 7.2 tasmād diṣṭaṃ balavan manyamāno na saṃjvaren nāpi hṛṣyet kadācit //
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 85, 23.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 1, 119, 38.44 manyamānāstataḥ sarve yāto naḥ pūrvam eva saḥ /
MBh, 1, 178, 1.3 astraṃ balaṃ cātmani manyamānāḥ sarve samutpetur ahaṃkṛtena //
MBh, 1, 181, 21.2 brahmaṃ tejastadājayyaṃ manyamāno mahārathaḥ /
MBh, 1, 182, 13.2 te manyamānāḥ kaunteyāḥ sarvabhūtamanoharām /
MBh, 1, 196, 19.2 sa labdhabalam ātmānaṃ manyamāno 'vamanyate //
MBh, 1, 212, 27.2 manyamānaḥ kule jātam ātmānaṃ puruṣaḥ kvacit //
MBh, 1, 213, 12.29 keśavasya vacastathyaṃ manyamānāstu yādavāḥ /
MBh, 2, 42, 19.1 manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet /
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 139, 8.2 mayā tu hiṃsitas tāto manyamānena taṃ mṛgam //
MBh, 3, 154, 33.3 rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet //
MBh, 3, 158, 34.1 aparāddham ivātmānaṃ manyamānā mahārathāḥ /
MBh, 3, 182, 4.3 sa tena nihato 'raṇye manyamānena vai mṛgam //
MBh, 3, 184, 21.2 idaṃ śreyaḥ paramaṃ manyamānā vyāyacchante munayaḥ sampratītāḥ /
MBh, 3, 188, 2.2 sāntvayāmāsa mānārhān manyamāno yathāvidhi //
MBh, 4, 21, 40.1 manyamānaḥ sa saṃketam āgāraṃ prāviśacca tam /
MBh, 5, 22, 25.1 astambhanīyaṃ yudhi manyamānaṃ jyākarṣatāṃ śreṣṭhatamaṃ pṛthivyām /
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 6, 60, 44.2 asahyaṃ manyamānāste nātipramanaso 'bhavan //
MBh, 6, 81, 2.2 vivyādha bāṇair yugapanmahātmā niḥśeṣatāṃ teṣvatha manyamānaḥ //
MBh, 6, 81, 24.2 pratyādeśaṃ manyamāno mahātmā pratatvare bhīṣmavadhāya rājan //
MBh, 6, 84, 29.2 manyamānā hi tat satyaṃ sabhāyāṃ tasya bhāṣitam //
MBh, 6, 95, 2.2 manyamānaḥ sa taṃ rājan pratyādeśam ivātmanaḥ //
MBh, 7, 102, 79.1 sa manyamānastvācāryo mamāyaṃ phalguno yathā /
MBh, 7, 150, 57.3 hataṃ taṃ manyamānāḥ sma prāṇadan kurupuṃgavāḥ //
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 8, 19, 56.1 nimittaṃ manyamānās tu pariṇamya mahāgajāḥ /
MBh, 8, 23, 22.1 asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi /
MBh, 8, 45, 73.1 manyamāno hataṃ karṇaṃ dharmarājo yudhiṣṭhiraḥ /
MBh, 9, 23, 8.2 kṛtakāryam ivātmānaṃ manyamāno 'bravīnnṛpam //
MBh, 9, 39, 22.2 tapaḥ paraṃ manyamānastapasyeva mano dadhe //
MBh, 9, 51, 9.1 sātmānaṃ manyamānāpi kṛtakṛtyaṃ śramānvitā /
MBh, 9, 64, 30.1 manyamānaḥ prabhāvaṃ ca kṛṣṇasyāmitatejasaḥ /
MBh, 10, 8, 43.2 rākṣasaṃ manyamānāstaṃ nayanāni nyamīlayan //
MBh, 11, 11, 17.2 babhañja balavān rājā manyamāno vṛkodaram //
MBh, 11, 11, 30.1 tasmād yat kṛtam asmābhir manyamānaiḥ kṣamaṃ prati /
MBh, 12, 96, 5.2 trāṇāyāpyasamarthaṃ taṃ manyamānam atīva ca //
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 12, 159, 26.2 abrāhmaṇo manyamānastṛṇeṣvāsīta pṛṣṭhataḥ /
MBh, 12, 215, 10.2 ātmānaṃ manyamānaḥ sañ śreyaḥ kim iha manyase //
MBh, 12, 253, 50.2 manyamānastato dharmaṃ caṭakaprabhavaṃ dvija /
MBh, 13, 23, 13.2 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām /
MBh, 14, 83, 14.2 manyamānaḥ svavīryaṃ tanmāgadhaḥ prāhiṇoccharān //
MBh, 16, 4, 17.1 kaḥ kṣatriyo manyamānaḥ suptān hanyānmṛtān iva /
Rāmāyaṇa
Rām, Ay, 12, 21.2 sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca //
Rām, Ay, 13, 22.2 nirjagāma nṛpāvāsān manyamānaḥ priyaṃ mahat //
Rām, Su, 28, 18.2 rāvaṇaṃ manyamānā māṃ sītā bhītā bhaviṣyati //
Rām, Yu, 39, 32.2 vānarā dudruvuḥ sarve manyamānāstu rāvaṇim //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 200.2 kaṭukā durghaṭāś ceyaṃ manyamānā nyavartata //
BKŚS, 14, 28.1 iti rājyakalatramitraputrān gṛhadhāmaṃ ca tṛṇāya manyamānaḥ /
BKŚS, 21, 127.1 mahāntam api saṃmānaṃ manyamāno vimānatām /
BKŚS, 22, 150.1 manyamāneṣu māneṣu vandamāneṣu bandiṣu /
Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 80.2 so 'pi sodaramāgatamiva manyamāno viśeṣeṇa pupoṣa //
DKCar, 1, 5, 24.1 atha rājavāhano vidyeśvarasya kriyāpāṭavena phalitamiva manorathaṃ manyamānaḥ puṣpodbhavena saha svamandiramupetya sādaraṃ bālacandrikāmukhena nijavallabhāyai mahīsurakriyamāṇaṃ saṃgamopāyaṃ vedayitvā kautukākṛṣṭahṛdayaḥ kathamimāṃ kṣapāṃ kṣapayāmi ityatiṣṭhat /
DKCar, 1, 5, 25.7 mālavendro 'pi tadadbhutaṃ manyamānastasmai vāḍavāya pracurataraṃ dhanaṃ dattvā vidyeśvaram idānīṃ sādhaya iti visṛjya svayamantarmandiraṃ jagāma /
DKCar, 2, 5, 57.1 mayāpi tatra citrapaṭe matsādṛśyaṃ paśyatā taddṛṣṭiceṣṭitam anākasmikaṃ manyamānena nanu sarvasādhāraṇo 'yaṃ ramaṇīyaḥ puṇyārāmabhūmibhāgaḥ //
DKCar, 2, 6, 206.1 sa tathokto niyatamunmukhībhūya tāmeva priyasakhīṃ manyamāno māṃ baddhāñjali yācamānāyai mahyaṃ bhūyastvatprārthitaḥ sābhilāṣamarpayiṣyati //
Kāmasūtra
KāSū, 3, 3, 5.7 dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate /
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
Kūrmapurāṇa
KūPur, 1, 7, 43.2 pitṛvanmanyamānasya pitaraḥ samprajajñire //
KūPur, 1, 9, 30.1 sa manyamāno viśveśamātmānaṃ paramaṃ padam /
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
KūPur, 2, 31, 7.1 tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
KūPur, 2, 35, 25.1 śrutvā vākyaṃ gopaterugrabhāvaḥ kālātmāsau manyamānaḥ svabhāvam /
KūPur, 2, 37, 153.1 ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
Liṅgapurāṇa
LiPur, 1, 70, 208.2 pitṛvanmanyamānasya putrāṃstāndhyāyataḥ prabhoḥ //
LiPur, 2, 5, 75.2 manyamānaḥ kṛtātmānaṃ tathāyodhyāṃ jagāma saḥ //
Matsyapurāṇa
MPur, 38, 7.2 tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit //
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 39, 13.2 etatsarvaṃ tāta ācakṣva pṛṣṭaḥ kṣetrajñaṃ tvāṃ manyamānā hi sarve //
MPur, 39, 24.1 adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ parasya /
MPur, 154, 95.1 āviveśāntaraṃ janma manyamānā kṣapā tu vai /
MPur, 156, 28.2 manyamāno girisutāṃ sarvairavayavāntaraiḥ //
MPur, 156, 30.1 tvayā virahitaṃ śūnyaṃ manyamāno jagattrayam /
Suśrutasaṃhitā
Su, Sū., 17, 5.4 kaphajeṣu tu rogeṣu gambhīragatitvādabhighātajeṣu vā keṣucidasamastaṃ pakvalakṣaṇaṃ dṛṣṭvā pakvamapakvamiti manyamāno bhiṣaṅmoham upaiti /
Viṣṇupurāṇa
ViPur, 1, 5, 35.2 pitṛvan manyamānasya pitaras tasya jajñire //
ViPur, 1, 12, 2.1 kṛtakṛtyam ivātmānaṃ manyamānas tato dvija /
ViPur, 1, 18, 38.1 yathā sarvagataṃ viṣṇuṃ manyamāno 'napāyinam /
ViPur, 4, 13, 65.1 tatas tatpradānād avajñātam evātmānaṃ manyamānāḥ satrājite vairānubandhaṃ cakruḥ //
ViPur, 5, 19, 3.1 kṛtakṛtyamivātmānaṃ manyamāno mahāmatiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 32.1 tasyaivaṃ khilam ātmānaṃ manyamānasya khidyataḥ /
BhāgPur, 1, 6, 10.2 anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām //
BhāgPur, 1, 18, 28.2 avajñātam ivātmānaṃ manyamānaścukopa ha //
BhāgPur, 3, 20, 42.1 ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ /
BhāgPur, 3, 20, 49.1 sa ātmānaṃ manyamānaḥ kṛtakṛtyam ivātmabhūḥ /
BhāgPur, 3, 23, 20.2 kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca //
BhāgPur, 3, 27, 15.1 manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā /
BhāgPur, 4, 12, 15.1 manyamāna idaṃ viśvaṃ māyāracitamātmani /
BhāgPur, 4, 24, 6.2 manyamāno dīrghasattravyājena visasarja ha //
BhāgPur, 11, 3, 5.2 manyamāna idaṃ sṛṣṭam ātmānam iha sajjate //
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
Bhāratamañjarī
BhāMañj, 1, 837.2 tāṃ devatāṃ manyamānastatheti pratyapadyata //
BhāMañj, 5, 55.2 manyamāno 'dhikaṃ bhāgaṃ vṛṣṇisenāṃ suyodhanaḥ //
BhāMañj, 7, 115.1 yāte 'rjunamayaṃ lokaṃ manyamāne 'tha saubale /
BhāMañj, 7, 151.1 manyamāno raṇamukhe varākaṃ sarvarājakam /
BhāMañj, 8, 12.2 sahate nityamātmānaṃ manyamāno balādhikam //
BhāMañj, 13, 442.2 prāṇayātrāṃ sadā cakre manyamāno mahatsukham //
Hitopadeśa
Hitop, 2, 124.21 tato damanakaḥ piṅgalakasamīpaṃ gatvā praṇamyovāca deva ātyantikaṃ kimapi mahābhayakāri kāryaṃ manyamānaḥ samāgato 'smi /
Kathāsaritsāgara
KSS, 1, 2, 76.1 manyamānau ca kaumāraṃ puṣpitaṃ tadanugraham /
Narmamālā
KṣNarm, 2, 67.2 nidhiṃ hastagataṃ daivānmanyamānaḥ samāyayau //
Rājamārtaṇḍa
RājMār zu YS, 3, 51.1, 9.0 smayakaraṇe kṛtakṛtyam ātmānaṃ manyamāno na samādhāv utsahate //
Skandapurāṇa
SkPur, 5, 27.1 tasyaivaṃ manyamānasya yajña āgānmahāmanāḥ /
SkPur, 21, 38.2 manase manyamānāya atimānāya caiva hi //
Tantrāloka
TĀ, 8, 331.2 suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 25.0 kecit athāparau vakṣyamāṇapralepau kṣepakau iti manyamānāḥ paṭhanti //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 76.2 astaṃ gato 'rka ity evaṃ manyamāno daśānanaḥ //
Kokilasaṃdeśa
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 2, 1.2 pāthorāśestanumiva parāṃ manyamāno viśālāṃ yāmadhyāste sa khalu nigamāmbhojabhṛṅgo rathāṅgī //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 157.1 kaḥ punarvādo yattena puruṣeṇa prabhūtakośakoṣṭhāgāramastīti kṛtvā putrapriyatāmeva manyamānena ślāghamānenaikavarṇānyekayānāni dattāni yaduta mahāyānāni //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 34.2 manyamānau na rāgasya dveṣasya ca vaśaṃgatau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 17, 9.0 vaniṣṭum asya mā rāviṣṭorūkaṃ manyamānā ned vas toke tanaye ravitā ravacchamitāra ity adhrigau navama ucchvāsaḥ //