Occurrences

Chāndogyopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Ṛgveda
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasaratnasamuccaya
Sarvadarśanasaṃgraha
Kaṭhāraṇyaka

Chāndogyopaniṣad
ChU, 4, 9, 2.1 brahmavid iva vai somya bhāsi /
Maitrāyaṇīsaṃhitā
MS, 2, 8, 14, 1.34 ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam /
Taittirīyāraṇyaka
TĀ, 5, 6, 6.7 dhartā divo vi bhāsi rajasaḥ pṛthivyā ity āha /
Ṛgveda
ṚV, 1, 50, 4.2 viśvam ā bhāsi rocanam //
ṚV, 2, 1, 10.2 tvaṃ vi bhāsy anu dakṣi dāvane tvaṃ viśikṣur asi yajñam ātaniḥ //
ṚV, 2, 2, 2.2 diva ived aratir mānuṣā yugā kṣapo bhāsi puruvāra saṃyataḥ //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 6, 64, 2.1 bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan /
ṚV, 9, 97, 32.1 kanikradad anu panthām ṛtasya śukro vi bhāsy amṛtasya dhāma /
Mahābhārata
MBh, 2, 46, 16.2 nityam ājñāpayan bhāsi divi deveśvaro yathā //
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 226, 10.2 kurubhis tvaṃ vṛto rājan bhāsi nakṣatrarāḍ iva //
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 13, 124, 5.2 vimānasthā śubhe bhāsi sahasraguṇam ojasā //
Liṅgapurāṇa
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
Matsyapurāṇa
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
MPur, 136, 41.1 balavānbhāsi pramatha darpito bhāsi dānava /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 37.3 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ //
Bhāratamañjarī
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
Rasaratnasamuccaya
RRS, 1, 49.1 bhrūyugamadhyagataṃ yacchikhividyutsūryavajjagadbhāsi /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 46.2 bhrūyugamadhyagataṃ yat śikhividyutsūryavaj jagadbhāsi /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 250.0 daśa prācīr daśa bhāsi dakṣiṇeti diśām avaruddhyai //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //