Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 55, 12.2 saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara //
MBh, 8, 24, 55.1 tān atikrāntamaryādān nānyaḥ saṃhartum arhati /
MBh, 10, 15, 4.2 bhavantau devasaṃkāśau tathā saṃhartum arhataḥ //
MBh, 10, 15, 11.2 na śaśāka punar ghoram astraṃ saṃhartum āhave //
Rāmāyaṇa
Rām, Ār, 23, 3.2 samutthitān mahotpātān saṃhartuṃ sarvarākṣasān //
Liṅgapurāṇa
LiPur, 1, 95, 58.1 sarvalokahitāyainaṃ tattvaṃ saṃhartumicchasi /
LiPur, 1, 96, 3.1 yattejastu nṛsiṃhākhyaṃ saṃhartuṃ parameśvaraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 1, 10.3 āsthāya dhāma ramamāṇa udārakīrtiḥ saṃhartum aicchata kulaṃ sthitakṛtyaśeṣaḥ //
Bhāratamañjarī
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
Narmamālā
KṣNarm, 1, 67.2 devānavāptaḥ saṃhartumiti taṃ bubudhe janaḥ //
Haribhaktivilāsa
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /