Occurrences

Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Saundarānanda
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā

Gopathabrāhmaṇa
GB, 1, 2, 20, 1.0 brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
Buddhacarita
BCar, 2, 53.1 babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu /
BCar, 5, 62.2 sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugnapuṣkarasya //
BCar, 12, 113.2 kāntidhairye babhāraikaḥ śaśāṅkārṇavayordvayoḥ //
Mahābhārata
MBh, 1, 45, 10.1 vidhavānāthakṛpaṇān vikalāṃśca babhāra saḥ /
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 220, 19.3 babhāra caitān saṃjātān svavṛttyā snehaviklavā //
MBh, 2, 3, 20.2 bhrājamānā tathā divyā babhāra paramaṃ vapuḥ //
Saundarānanda
SaundĀ, 4, 13.2 viśeṣakaṃ yāvadahaṃ karomītyuvāca kāntaṃ sa ca taṃ babhāra //
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
Harivaṃśa
HV, 10, 1.3 viśvāmitrakalatraṃ tad babhāra vinaye sthitaḥ //
Harṣacarita
Harṣacarita, 1, 238.1 atha daivayogātsarasvatī babhāra garbham //
Kirātārjunīya
Kir, 3, 56.2 babhāra ramyo 'pi vapuḥ sa bhīṣaṇaṃ gataḥ kriyāṃ mantra ivābhicārikīm //
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Kir, 8, 57.2 baddhormi nākavanitāparibhuktamuktaṃ sindhor babhāra salilaṃ śayanīyalakṣmīm //
Kir, 15, 33.1 sa babhāra raṇāpetāṃ camūṃ paścād avasthitām /
Kir, 17, 9.1 krodhāndhakārāntarito raṇāya bhrūbhedarekhāḥ sa babhāra tisraḥ /
Kir, 17, 39.1 babhāra śūnyākṛtir arjunas tau maheṣudhī vītamaheṣujālau /
Kumārasaṃbhava
KumSaṃ, 1, 39.1 madhyena sā vedivilagnamadhyā valitrayaṃ cāru babhāra bālā /
KumSaṃ, 5, 10.1 pratikṣaṇaṃ sā kṛtaromavikriyāṃ vratāya mauñjīṃ triguṇāṃ babhāra yām /
Kūrmapurāṇa
KūPur, 1, 1, 28.2 babhāra mandaraṃ devo devānāṃ hitakāmyayā //
KūPur, 1, 20, 10.2 babhāra śirasā gaṅgāṃ somānte somabhūṣaṇaḥ //
KūPur, 1, 28, 54.2 babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm //
Bhāratamañjarī
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1030.1 saubhāgyabālakadalī romarekhāṃ babhāra sā /
BhāMañj, 1, 1370.3 sphaṭikastambhasaṃbhāraṃ babhāreva nabhastale //
BhāMañj, 5, 330.1 śobhāṃ pītāṃśukodārairbabhāra śyāmalairbhujaiḥ /
BhāMañj, 5, 336.1 sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ /
BhāMañj, 11, 4.2 babhāra tārataralāṃ nakṣatrāśrukaṇāvalīm //
Kathāsaritsāgara
KSS, 2, 1, 45.2 babhāra garbhamāpāṇḍumukhī rājñī mṛgāvatī //
KSS, 2, 4, 142.1 tāṃ ca śākhāṃ bharāt sadyo bhagnāṃ cañcvā babhāra saḥ /
KSS, 3, 2, 123.2 anudinasahavāsasānurāge nijadayite paramutsavaṃ babhāra //
KSS, 4, 2, 5.2 sūnor garbhābhiṣekāya babhāra kalaśāviva //
Narmamālā
KṣNarm, 1, 143.2 babhāra tadvirahitā bhūpālalalanāmadam //