Occurrences

Kauśikasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Vaikhānasadharmasūtra
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 5, 4, 13.0 upāvaroha jātavedaḥ punar devo devebhyo havyaṃ vaha prajānan ānandino modamānāḥ suvīrā indhīmahi tvā śaradāṃ śatānīty upāvarohayati //
Taittirīyasaṃhitā
TS, 1, 3, 13, 1.6 prajās tvam upāvaroha prajās tvām upāvarohantu /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 3, 6, 6.0 viyoge pakṣasyopāvaroheti samidhaṃ yāvatkṛṣṇaṃ tāvat taptvā samāropya gacchet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
Vaitānasūtra
VaitS, 3, 14, 18.1 upāvaroheti mathyamānam anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 47.1 upāvaroha jātavedo devebhyo havyaṃ vahatu prajānan /
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 12.1 vāsa upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 7.0 upalipta uddhatāvokṣite laukikam agnim āhṛtyopāvarohety upāvarohaṇam //
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.1 upāvaroha jātavedaḥ punas tvaṃ devebhyo havyaṃ vaha naḥ prajānan /