Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 18, 16.0 tam asya dyāvāpṛthivī sacetaseti sūktaṃ yad ait kṛṇvāno mahimānam indriyam iti mahadvad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 7, 31, 1.0 teṣāṃ yaś camasānāṃ raso 'vāṅ ait te 'varodhā abhavann atha ya ūrdhvas tāni phalāni //
Atharvaveda (Paippalāda)
AVP, 12, 10, 6.2 vaśaṃ yad anv aid brahmaṇā tasmād eṣābhavad vaśā //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 39.1 yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 220, 22.0 anādriyamāṇa evait //
JB, 2, 249, 14.0 somasya prathamait //
Kauṣītakibrāhmaṇa
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
Kāṭhakasaṃhitā
KS, 9, 16, 6.0 so 'smād yajñas sṛṣṭaḥ parāṅ ait //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 10, 34.0 sa vā ait //
MS, 1, 6, 13, 4.0 sā mitrāvaruṇā ait //
MS, 1, 6, 13, 6.0 sā manum ait //
MS, 1, 6, 13, 10.0 sā punar ait //
MS, 1, 6, 13, 17.0 sā punar ait //
MS, 1, 6, 13, 26.0 sā punar ait //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 2, 3, 4, 13.1 yan navam ait tan navanītam abhavad yad asarpat tat sarpiḥ /
MS, 2, 3, 5, 38.0 yan navam ait tan navanītam abhavat //
Pañcaviṃśabrāhmaṇa
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
Taittirīyabrāhmaṇa
TB, 1, 1, 8, 3.1 so 'śvo vāro bhūtvā parāṅ ait /
TB, 2, 1, 1, 2.1 tāsāṃ jagdhvā ruṣyanty ait /
TB, 2, 2, 4, 6.7 sa saptahotraiva suvargaṃ lokam ait /
Taittirīyasaṃhitā
TS, 1, 5, 9, 26.1 ādityo vā asmāl lokād amuṃ lokam ait //
TS, 5, 2, 1, 2.1 parāṅ ait /
TS, 5, 5, 8, 11.0 so 'smāt sṛṣṭaḥ parāṅ ait //
TS, 6, 1, 2, 35.0 so 'smāt sṛṣṭaḥ parāṅ ait //
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 4, 1.0 prajāpatiraśvamedhamasṛjata so 'smāt sṛṣṭaḥ parāṅait sa diśo'nuprāviśat taṃ devāḥ praiṣamaicchaṃs tamiṣṭibhir anuprāyuñjata tamiṣṭibhiranvaicchaṃs tamiṣṭibhiranvavindan yad iṣṭibhiryajate 'śvameva tanmedhyaṃ yajamāno 'nvicchati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ vā eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
Ṛgveda
ṚV, 10, 90, 4.1 tripād ūrdhva ud ait puruṣaḥ pādo 'syehābhavat punaḥ /
ṚV, 10, 113, 1.2 yad ait kṛṇvāno mahimānam indriyam pītvī somasya kratumāṁ avardhata //