Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Haṭhayogapradīpikā

Carakasaṃhitā
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Mahābhārata
MBh, 3, 251, 21.2 vilobhayāmāsa paraṃ vākyair vākyāni yuñjatī //
MBh, 6, BhaGī 6, 15.1 yuñjannevaṃ sadātmānaṃ yogī niyatamānasaḥ /
MBh, 6, BhaGī 6, 19.2 yogino yatacittasya yuñjato yogamātmanaḥ //
MBh, 6, BhaGī 6, 28.1 yuñjannevaṃ sadātmānaṃ yogī vigatakalmaṣaḥ /
MBh, 6, BhaGī 7, 1.2 mayyāsaktamanāḥ pārtha yogaṃ yuñjanmadāśrayaḥ /
MBh, 12, 238, 12.1 evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 17.2 pathyaṃ viparyaye yuñjan prāṇānmuṣṇāti rogiṇām //
Kūrmapurāṇa
KūPur, 1, 15, 222.1 yuñjatastasya devasya sarvā evātha mātaraḥ /
Laṅkāvatārasūtra
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
Liṅgapurāṇa
LiPur, 1, 8, 115.2 yogāntarāyās tasyātha jāyante yuñjataḥ punaḥ //
LiPur, 1, 70, 199.1 tatastu yuñjatastasya tamomātrasamudbhavam /
LiPur, 1, 70, 204.1 tatastāṃ yuñjatas tasya priyam āsīt prajāpateḥ /
LiPur, 1, 70, 311.2 adhyāpino 'dhyāyinaś ca japato yuñjatas tathā //
Suśrutasaṃhitā
Su, Cik., 9, 48.1 kuṣṭhājjantur mucyate traiphalaṃ vā sarpirdroṇaṃ vyoṣayuktaṃ ca yuñjan /
Viṣṇupurāṇa
ViPur, 1, 22, 45.1 yuñjataḥ kleśamuktyarthaṃ sādhyaṃ yad brahmayoginaḥ /
ViPur, 1, 22, 60.2 manasyavyāhate samyag yuñjatāṃ jāyate mune //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 14.1 jane 'nāgasyaghaṃ yuñjan sarvato 'sya ca madbhayam /
BhāgPur, 3, 24, 34.2 parivrajatpadavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ //
BhāgPur, 3, 27, 26.2 yuñjato nāpakuruta ātmārāmasya karhicit //
BhāgPur, 4, 1, 26.1 cetas tatpravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ /
BhāgPur, 11, 13, 12.2 atandrito mano yuñjan doṣadṛṣṭir na sajjate //
BhāgPur, 11, 14, 46.1 dhyānenetthaṃ sutīvreṇa yuñjato yogino manaḥ /
BhāgPur, 11, 15, 26.2 mayi satye mano yuñjaṃs tathā tat samupāśnute //
BhāgPur, 11, 15, 33.1 antarāyān vadanty etā yuñjato yogam uttamam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 39.2 pūrvayogaṃ mano yuñjann unmanīkārakaḥ kṣaṇāt //