Occurrences

Gopathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Spandakārikā
Spandakārikānirṇaya
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Rasaratnasamuccayaṭīkā

Gopathabrāhmaṇa
GB, 2, 5, 10, 18.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsan //
GB, 2, 5, 10, 23.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā babhūvuḥ //
Arthaśāstra
ArthaŚ, 4, 9, 25.1 saṃruddhasya vā tatraiva ghātaḥ //
Carakasaṃhitā
Ca, Sū., 6, 9.1 śīte śītānilasparśasaṃruddho balināṃ balī /
Ca, Śār., 5, 15.1 jvalatyātmani saṃruddhaṃ tat sattvaṃ saṃvṛtāyane /
Mahābhārata
MBh, 1, 26, 17.1 tato niṣpuruṣaṃ śailaṃ himasaṃruddhakandaram /
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 176, 39.2 bhujaṃgabhogasaṃruddho nāśakacca viceṣṭitum //
MBh, 6, 73, 19.1 apṛcchad bāṣpasaṃruddho nisvanāṃ vācam īrayan /
MBh, 7, 43, 5.1 rathavrajena saṃruddhastair amitrair athārjuniḥ /
MBh, 7, 127, 10.2 mayānāryeṇa saṃruddho droṇāt prāpyābhayaṃ raṇe //
MBh, 12, 176, 12.1 tathā salilasaṃruddhe nabhaso 'nte nirantare /
MBh, 12, 188, 11.1 tasya tat pūrvasaṃruddhaṃ manaḥṣaṣṭham anantaram /
MBh, 12, 263, 45.2 svargadvāraṃ hi saṃruddhaṃ mānuṣeṣu viśeṣataḥ //
MBh, 12, 263, 47.2 etair lokāḥ susaṃruddhā devānāṃ mānuṣād bhayam /
MBh, 13, 146, 25.2 grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjatyapi //
MBh, 15, 46, 20.2 prāsādābhogasaṃruddho anvarautsīt sa rodasī //
Manusmṛti
ManuS, 8, 235.1 ajāvike tu saṃruddhe vṛkaiḥ pāle tv anāyati /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
Rāmāyaṇa
Rām, Ay, 21, 1.2 kausalyā bāṣpasaṃruddhā vaco dharmiṣṭham abravīt //
Rām, Ki, 6, 14.2 abhavad bāṣpasaṃruddho nīhāreṇeva candramāḥ //
Rām, Ki, 10, 20.1 tatrānenāsmi saṃruddho rājyaṃ mārgayatātmanaḥ /
Rām, Ki, 18, 45.1 bāṣpasaṃruddhakaṇṭhas tu vālī sārtaravaḥ śanaiḥ /
Rām, Ki, 23, 18.2 astamastakasaṃruddho raśmir dinakarād iva //
Rām, Su, 15, 21.2 rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām //
Rām, Su, 15, 22.1 viyūthāṃ siṃhasaṃruddhāṃ baddhāṃ gajavadhūm iva /
Rām, Yu, 102, 34.1 sā vastrasaṃruddhamukhī lajjayā janasaṃsadi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
Matsyapurāṇa
MPur, 47, 181.1 bṛhaspatistu saṃruddhaṃ kāvyaṃ jñātvā vareṇa tu /
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 118, 72.1 tadāśramaṃ samantācca himasaṃruddhakandaraiḥ /
MPur, 121, 31.1 bhavottamāṅge patitā saṃruddhā yogamāyayā /
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
Suśrutasaṃhitā
Su, Utt., 42, 118.1 sa saṃruddhaḥ karotyāśu sādhmānaṃ guḍguḍāyanam /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 16.1 vāyunotkramatottāraḥ kaphasaṃruddhanāḍikaḥ /
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
Bhāratamañjarī
BhāMañj, 13, 1475.1 vaktuṃ vipulasaṃruddhā na śaśāka sulocanā /
Garuḍapurāṇa
GarPur, 1, 161, 30.2 apāno jaṭhare tena saṃruddho jvararukkaraḥ //
GarPur, 1, 161, 42.1 svede caiva tu saṃruddhe mūrchitāścāntarasthitāḥ /
Kathāsaritsāgara
KSS, 3, 4, 296.1 yo mocayati saṃruddhamidaṃ pravahaṇaṃ mama /
Rasendracintāmaṇi
RCint, 3, 87.1 saṃruddho lohapātryātha dhmāto grasati kāñcanam /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 17.2 puryaṣṭakena saṃruddhas tadutthaṃ pratyayodbhavam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 3.0 yataś caivam ato 'sya puryaṣṭakasaṃruddhasya yā saṃsṛtis tasyā yaḥ prakṛṣṭo layaḥ puryaṣṭakātmakamalocchedena vināśaḥ tasya kāraṇaṃ samyak sukhopāyaṃ pracakṣmahe samanantaram eva brūmaḥ tathā sampracakṣmahe prakaraṇe 'smin svayaṃ pratipāditavantaḥ //
Tantrāloka
TĀ, 7, 21.2 evaṃ prayatnasaṃruddhaprāṇacārasya yoginaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 8.0 bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 19.1 vivikte bandhanaṃ kāryaṃ jālasaṃruddhamakṣike /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 12.2, 10.0 kiṃcaitadghaṭakaśarāve chidrasaṃsthitāṃ pakvamūṣāṃ kṛtvā tasyāmaṣṭāṃśabiḍāvṛtaṃ pāradaṃ dhṛtvā lohapātryāṃ saṃruddhaṃ mudritaṃ ca kṛtvā taduparyaṣṭāṅgulamānāṃ vālukāṃ vinikṣipya haṭhāttadupari dhmānena dhmātaṃ tadgarbhasambhūtaṃ rasaṃ māyūrapittaliptaṃ kāñcanaṃ grāsayantīti //