Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka

Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 20.0 pāyayati apāṃ perur asīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 11.0 pāyayaty apāṃ perur asīti //
Kauśikasūtra
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 4, 1, 7.0 ākṛtiloṣṭavalmīkau parilikhya pāyayati //
KauśS, 4, 1, 11.0 ākhukiripūtīkamathitajaratpramandasāvraskān pāyayati //
KauśS, 4, 1, 18.0 ālabisolaṃ phāṇṭaṃ pāyayati //
KauśS, 4, 2, 1.0 jarāyuja iti medo madhu sarpis tailaṃ pāyayati //
KauśS, 4, 2, 12.0 pāyayati //
KauśS, 4, 2, 13.0 caturbhir dūrvāgrair dadhipalalaṃ pāyayati //
KauśS, 4, 2, 17.0 pāyayati //
KauśS, 4, 3, 12.0 uddhṛtam udakam pāyayati //
KauśS, 4, 4, 4.0 haridrāṃ sarpiṣi pāyayati //
KauśS, 4, 4, 6.0 pṛṣātakaṃ pāyayatyabhyanakti //
KauśS, 4, 4, 14.0 lākṣāliṅgābhir dugdhe phāṇṭān pāyayati //
KauśS, 4, 5, 10.0 dvābhyāṃ madhūdvāpān pāyayati //
KauśS, 4, 5, 15.0 madhulāvṛṣaliṅgābhiḥ khalatulaparṇīṃ saṃkṣudya madhumanthe pāyayati //
KauśS, 4, 5, 18.0 agnis takmānam iti lājān pāyayati //
KauśS, 4, 5, 28.0 pari dyām iveti madhuśībhaṃ pāyayati //
KauśS, 4, 7, 23.0 madhūdaśvit pāyayati //
KauśS, 4, 8, 2.0 priyaṅgutaṇḍulān abhyavadugdhān pāyayati //
KauśS, 4, 11, 9.0 madhumanthe pāyayati //
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 7, 1, 9.0 pāyayati //
KauśS, 7, 2, 12.0 tisro naladaśākhā vatsān pāyayati //
KauśS, 7, 9, 16.1 pāyayati //
KauśS, 11, 4, 31.0 trīn snātānuliptān brāhmaṇān madhumanthaṃ pāyayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 51, 5.0 prāg ājyabhāgābhyāṃ darbheṇa paśum upākaroti prokṣati pāyayati paryagniṃ karoti //
Taittirīyasaṃhitā
TS, 6, 3, 6, 4.4 upariṣṭāt prokṣaty upariṣṭād evainam medhyaṃ karoti pāyayaty antarata evainam medhyaṃ karoty adhastād upokṣati sarvata evainam medhyaṃ karoti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 17.1 anu tvā mātā manyatām ity abhimantryāpāṃ perur asīti pāyayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 11.0 apāṃ perur asīti pāyayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 10, 2, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 3, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 4, 4.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 5, 10.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 6, 5.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 7, 6.0 ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca so 'śnāti sa pibati sa tṛpyati sa tarpayati //
ŚāṅkhĀ, 10, 8, 5.0 rohobhyāṃ rohobhyām abhyārūḍham abhi svargaṃ lokaṃ gamayati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //