Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Taittirīyasaṃhitā
TS, 1, 5, 9, 58.1 kavātiryaṅṅ ivopa tiṣṭheta //
Vasiṣṭhadharmasūtra
VasDhS, 11, 26.2 bhojanaṃ vā samālabhya tiṣṭhetoccheṣaṇe ubhe //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 15.1 tāsāṃ vapāsu hūyamānāsu prativātaṃ pāpakṛtas tiṣṭhetādhvaryuḥ pāpān mucyate //
Āpastambaśrautasūtra
ĀpŚS, 16, 11, 9.2 pra ca krāmed upa ca tiṣṭheta //
Mahābhārata
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 146, 33.3 anāśramī na tiṣṭheta kṣaṇamātram api dvijaḥ /
MBh, 5, 22, 11.1 tiṣṭheta kastasya martyaḥ purastād yaḥ sarvadeveṣu vareṇya īḍyaḥ /
MBh, 5, 32, 5.3 na cāham etasya bhavāmyakālyaḥ sa me kasmād dvāri tiṣṭheta kṣattaḥ //
MBh, 7, 104, 3.2 na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire //
MBh, 12, 234, 19.1 kṛtam ityeva tat sarvaṃ kṛtvā tiṣṭheta pārśvataḥ /
MBh, 12, 269, 16.1 madhyastha eva tiṣṭheta praśaṃsānindayoḥ samaḥ /
MBh, 13, 107, 16.2 utthāyācamya tiṣṭheta pūrvāṃ saṃdhyāṃ kṛtāñjaliḥ //
Kūrmapurāṇa
KūPur, 2, 22, 60.1 svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
KūPur, 2, 27, 29.2 ekapādena tiṣṭheta marīcīn vā pibet tadā //
KūPur, 2, 29, 6.1 godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
Matsyapurāṇa
MPur, 7, 39.2 valmīkāyāṃ na tiṣṭheta na codvignamanā bhavet //
MPur, 7, 42.1 na muktakeśā tiṣṭheta nāśuciḥ syātkadācana /
Nāradasmṛti
NāSmṛ, 2, 18, 30.2 ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt //
Rasaprakāśasudhākara
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
Rasendracintāmaṇi
RCint, 3, 217.2 kṣudhārto naiva tiṣṭheta hyajīrṇaṃ naiva kārayet /
Rasārṇava
RArṇ, 18, 127.1 kṣudhārto naiva tiṣṭheta ajīrṇaṃ naiva kārayet /
Ānandakanda
ĀK, 1, 23, 305.1 akṣayo naiva tiṣṭheta kulauṣadhivivarjitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 117, 3.2 āviyogena tiṣṭheta pūjyamānaḥ śataṃ samāḥ //