Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Mahābhārata
Amaruśataka

Atharvaveda (Śaunaka)
AVŚ, 8, 3, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛṣṭvāpi dhatsvāsan //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 6.0 athāsmā ajinam uttarīyaṃ karoti mitrasya cakṣurdharuṇaṃ dharīyas tejo yaśasvi sthaviraṃ samiddham anāhanasyaṃ vasanaṃ jariṣṇu parīdaṃ vājyajinaṃ dhatsvāsāv aditiste kakṣāṃ badhnātu vedasyānuvaktavai medhāyai śraddhāyā anūktasyānirākaraṇāya brahmaṇe brahmavarcasāyeti //
HirGS, 1, 25, 2.1 bhūḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.2 bhuvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
HirGS, 1, 25, 2.3 suvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 3, 5.5 ūrjaṃ dhatsva /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 35.1 mā bher mā saṃ vikthā ūrjaṃ dhatsva dhiṣaṇe vīḍvī satī vīḍayethām ūrjaṃ dadhāthām /
Ṛgveda
ṚV, 10, 87, 2.2 ā jihvayā mūradevān rabhasva kravyādo vṛktvy api dhatsvāsan //
Mahābhārata
MBh, 7, 4, 9.2 anuśādhi kurūn saṃkhye dhatsva duryodhane jayam //
Amaruśataka
AmaruŚ, 1, 67.1 mugdhe mugdhatayaiva netumakhilaḥ kālaḥ kimārabhyate mānaṃ dhatsva dhṛtiṃ badhāna ṛjutāṃ dūre kuru preyasi /