Occurrences

Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nibandhasaṃgraha
Rājanighaṇṭu
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 7, 79, 2.2 saṃ te gāvas tama ā vartayanti jyotir yacchanti saviteva bāhū //
ṚV, 10, 114, 6.2 yajñaṃ vimāya kavayo manīṣarksāmābhyām pra rathaṃ vartayanti //
Buddhacarita
BCar, 7, 15.2 kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā vanamārutena //
Carakasaṃhitā
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Mahābhārata
MBh, 2, 29, 9.2 vartayanti ca ye matsyair ye ca parvatavāsinaḥ //
MBh, 2, 47, 9.1 indrakṛṣṭair vartayanti dhānyair nadīmukhaiśca ye /
MBh, 3, 101, 2.1 lokā hyevaṃ vartayanti anyonyaṃ samupāśritāḥ /
MBh, 3, 186, 26.2 kṣatradharmeṇa vāpyatra vartayanti gate yuge //
MBh, 3, 247, 16.2 sukhaṃ svargajitas tatra vartayanti mahāmune //
MBh, 3, 247, 21.1 na vartayantyāhutibhis te nāpyamṛtabhojanāḥ /
MBh, 5, 30, 41.1 santyeva me brāhmaṇebhyaḥ kṛtāni bhāvīnyatho no bata vartayanti /
MBh, 12, 137, 81.2 mitrāṇi sahajānyāhur vartayantīha yair budhāḥ //
MBh, 12, 170, 1.2 dhanino vādhanā ye ca vartayanti svatantriṇaḥ /
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 229, 5.1 ye cainaṃ pakṣam āśritya vartayantyalpacetasaḥ /
MBh, 12, 236, 11.2 sthānāsanair vartayanti savaneṣvabhiṣiñcate //
MBh, 12, 236, 14.1 vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ /
MBh, 12, 283, 12.2 parasparāvamardena vartayanti yathāsukham //
MBh, 13, 76, 12.1 yathā hyamṛtam āśritya vartayanti divaukasaḥ /
MBh, 13, 76, 12.2 tathā vṛttiṃ samāśritya vartayanti prajā vibho //
Rāmāyaṇa
Rām, Bā, 76, 12.2 śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ //
Rām, Ki, 21, 6.2 vartayanti kṛtāṃśāni so 'yaṃ diṣṭāntam āgataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
Divyāvadāna
Divyāv, 2, 116.0 tāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 127.0 tāḥ saṃjātāmarṣāḥ kathayanti evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Divyāv, 2, 130.0 te anye 'pi svāmibhyāṃ pṛṣṭe kathayataḥ evaṃ hi teṣāṃ bhavati yeṣāṃ dāsīputrāḥ kuleṣvaiśvaryaṃ vaśe vartayantīti //
Harivaṃśa
HV, 6, 24.1 tenaiva vartayanty ugrā mahākāyā mahābalāḥ /
HV, 6, 27.2 vartayanty amitaprajñās tad eṣām amitaṃ balam //
HV, 6, 29.2 tena te vartayantīha paramarṣir uvāca ha //
HV, 6, 32.2 vartayanti piśācāś ca bhūtasaṃghās tathaiva ca //
Kūrmapurāṇa
KūPur, 1, 27, 28.2 vartayanti sma tebhyastāstretāyugamukhe prajāḥ //
KūPur, 1, 27, 34.1 tena tā vartayanti sma tretāyugamukhe prajāḥ /
KūPur, 1, 45, 26.1 ijyāyuddhavaṇijyābhirvartayantyatra mānavāḥ /
Liṅgapurāṇa
LiPur, 1, 39, 23.1 vartayanti sma tebhyastāstretāyugamukhe prajāḥ /
LiPur, 1, 39, 28.2 tena tā vartayanti sma sukhamāyuḥ sadaiva hi //
LiPur, 1, 40, 70.1 madhumāṃsairmūlaphalairvartayanti suduḥkhitāḥ /
Matsyapurāṇa
MPur, 113, 62.2 tasyāpi te phalarasaṃ pibanto vartayanti hi //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 15.3, 5.0 syāt tasmādārtavaśabdaḥ śukre vartate anye tu punaratrārtavaśabdaṃ rajasyeva vartayanti cakāreṇa strīśukraṃ samuccinvanti śukre 'pi garbhajananaśaktidyotanārtham //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 18.1 bhakṣyāśca kukkuṭakapotakatittirādyāḥ kṣauṇīṃ vilikhya nakharaiḥ khalu vartayanti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 30, 12.1, 3.0 vartayanti jīvanti vartayantīti caurādiko ṇic //
ĀVDīp zu Ca, Sū., 30, 12.1, 3.0 vartayanti jīvanti vartayantīti caurādiko ṇic //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 66.1 nīvāraśyāmākayaveṅgudādyair anyair munīndrā iha vartayanti /
SkPur (Rkh), Revākhaṇḍa, 13, 11.2 saputradārabhṛtyāste vartayanti pṛthakpṛthak //